________________
Jain Education)
भावित जिनवचनानां ममत्वरहितानां 'हु' निश्चितं नास्ति विशेष आत्मनि परस्मिन्नपि च, 'तो' तस्माद्वर्जयेत् पीडामुभयतोऽपि - उभयस्मिन्नपि आत्मपरलक्षणे इति । तस्मान्नात्र हास्तिकारसापेक्षतादयो दोपा इति स्थितम् ॥ ११०६ ॥ यदयुक्तं- 'किंच नियं चिय रूवमित्यादि', तत्रापि प्रतिविधानमाह -
रहरणादिसमेतं दद्दणं किं न होइ संवेगो ? |
अप्पा vasओ तब्भणियगुणागमातो य ॥ ११०७ ॥
रजोहरणादिसमेतमात्मानं दृष्ट्वा तथा तद्भणितगुणागमतश्च - रजोहरणादिसमेतगुणावबोधतश्च किन्न भवति ?, भवत्येवेतिभावः । 'यथाऽहं प्रत्रजितस्तस्मात् करोमि स्वार्थमिति ॥ ११०७ ॥ यच्चोक्तम्- 'तस्मात् यतिना निर्थ - न्थेन भवितव्य' मित्यत्राह -
निग्गंथया य भणिया ममत्तचाएण पुवमेव इहं ।
किमिणा विचिन्तिएणं ? तुह एयं मन्नसे अह उ ॥ ११०८ ॥
निर्ग्रन्थता च पूर्वमेव भणिता ममत्वत्यागेन, स च ममत्वत्यागो वस्त्रादावप्यविशिष्टो, धम्र्मोपकरणतया तस्य परि
For Private & Personal Use Only
jainelibrary.org