SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Jain Education) भावित जिनवचनानां ममत्वरहितानां 'हु' निश्चितं नास्ति विशेष आत्मनि परस्मिन्नपि च, 'तो' तस्माद्वर्जयेत् पीडामुभयतोऽपि - उभयस्मिन्नपि आत्मपरलक्षणे इति । तस्मान्नात्र हास्तिकारसापेक्षतादयो दोपा इति स्थितम् ॥ ११०६ ॥ यदयुक्तं- 'किंच नियं चिय रूवमित्यादि', तत्रापि प्रतिविधानमाह - रहरणादिसमेतं दद्दणं किं न होइ संवेगो ? | अप्पा vasओ तब्भणियगुणागमातो य ॥ ११०७ ॥ रजोहरणादिसमेतमात्मानं दृष्ट्वा तथा तद्भणितगुणागमतश्च - रजोहरणादिसमेतगुणावबोधतश्च किन्न भवति ?, भवत्येवेतिभावः । 'यथाऽहं प्रत्रजितस्तस्मात् करोमि स्वार्थमिति ॥ ११०७ ॥ यच्चोक्तम्- 'तस्मात् यतिना निर्थ - न्थेन भवितव्य' मित्यत्राह - निग्गंथया य भणिया ममत्तचाएण पुवमेव इहं । किमिणा विचिन्तिएणं ? तुह एयं मन्नसे अह उ ॥ ११०८ ॥ निर्ग्रन्थता च पूर्वमेव भणिता ममत्वत्यागेन, स च ममत्वत्यागो वस्त्रादावप्यविशिष्टो, धम्र्मोपकरणतया तस्य परि For Private & Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy