SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणीवृत्तिः ॥३७३॥ Jain Education गृह्यमाणत्वात् । ततः किं तेन विचिन्तितेन ( तव ) यथा - ' वस्त्रग्रहणे सति कथं निर्ग्रन्थतेति', किंतु यथावदवगमे मनो निवेश्यतामिति ॥ ११०८ ॥ अथैतन्मन्यसे : जारिसयं गुरुलिंगं सीसेणवि तारिसेण होयवं । नहु होइ बुद्धसीसो सेयवडो नग्गखवणो वा ॥ ११०९ ॥ यादृशं गुरोर्लिङ्गं शिष्येणापि तादृशेन तादृग्लिङ्गयुक्तेन भवितव्यम्, नहि भवति बुद्धस्य शिष्यः श्वेतपटो नग्नक्षपणको वेति ॥ ११०९ ॥ निग्गंथो य जिणो जं एगंतेणेव लोगसिद्धमिणं । तम्हा तस्सीसावि हु निग्गंथा चेव जुज्जंति ॥ १११० ॥ निर्ग्रन्थश्च जिनो यत् - यस्मादेकान्तेनैव भवति, इदं च सकललोकप्रसिद्धम्, तस्मात्तच्छिष्या अपि निर्ग्रन्था एव युज्यन्त इति ॥ १११० ॥ अत्राचार्य आह जारिसयं गुरुलिंगं इच्चादसमिक्खिताभिहाणं तु । For Private & Personal Use Only परिग्रहविरतौ धर्मो पकरण स्यासङ्गता ॥ ३७३ ॥ w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy