________________
***AJRA
एवं-जिनायतनपृथिव्यादिवधवत् वेदवधोऽपि-वेदाभिहितविधिपशुवधोऽपि तत्कर्तुः परिणामविशेषात् हन्त किं न द्रगुणाय भवति ?, भवत्येवेति भावः, न्यायस्योभयत्रापि समानत्वात् ॥ ८६९ ॥ अत्राह
परिणामविसेसोवि हु सुहबज्झगतो मतो सुहफलोत्ति।
ण उ इतरो मेच्छस्स उ जह विप्पं घाययंतस्स ॥ ८७० ॥ ALL परिणामविशेषोऽपि 'हु' निश्चितं शुभवाह्यगतः-शुभवाद्यार्थालम्बनः सन् शुभफलो मतः नत्वितरः-अशुभवाह्यालम्बनो यथा म्लेच्छस्य विप्रं घातयतः॥ ८७०॥ यद्येवं ततः किमित्याह
ण य सो सुहबज्झगतो वेदवहे हवति जो उ परिणामो।
मोत्तण आवडगुणं पंचिंदियघायहेतओ॥ ८७१॥ न च यो वेदवधे-वेदाभिहितविधिविहितपशुवधे परिणामो भवति स शुभवाबगतः-शुभवाद्यार्थालम्बनः । कुत इत्याह-पञ्चेन्द्रियघातहेतुत्वात्। किं सर्वथा नैवासौ शुभबाह्यालम्बन ? इत्यत आह-'मोत्तूण आवइगुणं' मुक्त्वा आपद्गुणं भावापन्निस्तरणगुणं 'न खल्विमां वेदविहितहिंसामन्तरेणान्यो भावापदो निरस्तरणोपायोऽस्ति तत्किं कुर्म'
LMAQAAAACHES
Jain Education
For Private & Personel Use Only
jainelibrary.org