________________
VSॐॐॐॐॐ
इतरेतरासयो खलु दोसो अणिवारणिज्जो तु ॥ ५७० ॥ __ ननु मिथ्यात्वादीनामुद्भवे को हेतुः?, यदि तावत्कम्मैवेष्यते तत एवं सति इतरेतराश्रयः खलु दोषोऽनिवारणीयः प्राप्नोति । तथाहि-मिथ्यात्वाद्यभिभवात् कर्मादानं कर्मोदयसामर्थ्याच मिथ्यात्वोदय इति ॥ ५७०॥ आचार्य आह
मिच्छत्तमादिरूवं कम्म कम्मंतरस्स हेउत्ति ।
बीयंकुरणाएणं इयभावे कह णु दोसो उ? ॥ ५७१ ॥ __इह मिथ्यात्वादिरूपं कर्म स्खविपाकेन वेद्यमानं कान्तरस्य-मिथ्यात्वादिरूपस्य बीजाङ्करन्यायेन-बीजमङ्करस्याङ्करो बीजस्येत्येवंरूपेण हेतुर्भवति तत 'इय भावे कर्म कर्मान्तरस्य हेतुरिति भावे कथं नु दोषः पूर्वोक्त इतरेतराश्रयलक्षणो ?, नैव कथंचनेति भावः। बीजाङ्करादौ तथादर्शनात् ॥ ५६१॥ पुनरप्यत्र पर आह
कयगत्ते कम्मस्सा आदिमभावातो तबिउत्तस्स ।
मिच्छत्तमादिभावे कहमादो करणमेवऽस्स ? ॥ ५७२ ॥ ननु यदि कृतकं कर्मेष्यते ततः कृतकत्वे सति तस्य कर्मण आदिमभावः प्राप्नोति । तस्माचादिमभावात्
Jain Education
on
For Private Personel Use Only
Now.jainelibrary.org