SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ संग्रहणिः ॥२१७॥ कर्म करोति । अत्र दृष्टान्तमाह-अपथ्यक्रियामिव सरुजः, यथा हि सरुजो रुजाऽभिभूतत्वात्तन्निबन्धनं भाविनमपायं जानन्नपि अपथ्यक्रियामासेवते, तद्वदेषोऽपि मिथ्यात्वाद्यभिभूतो दुःखफलं कर्म करोतीति ॥ ५६७॥ एतदेव भावयति इच्छंतो वि य सरुओ वाधिणिवित्तिं जहेव मोहातो। चित्तातो पडिकूलं तीए किरियं समारभइ ॥ ५६८॥ यथैव सरुजो व्याधिनिवृत्तिमिच्छन्नपि चित्रान्मोहात्तस्या-व्याधिनिवृत्तेः प्रतिकूलां क्रियां समारभते ॥ ५६८ ॥ इय मिच्छत्तुदयातो अविरतिभावाओ तह पमादाओ। जीवो कसायजोगा दुक्खफलं कुणति कम्मं ति ॥ ५६९ ॥ इतिरेवं, तथा मिथ्यात्योदयादविरतिभावात् तथा प्रमादात् कषाययोगाच जीवो दुःखफलं कर्म करोतीति ॥ ५६९ ॥ पर आह मिच्छत्तमाइयाणं को हेतू ? कम्म एव जति एवं । ॥२१७॥ JainEducation For Private Personal use only sw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy