________________
संग्रहणिः
॥२१७॥
कर्म करोति । अत्र दृष्टान्तमाह-अपथ्यक्रियामिव सरुजः, यथा हि सरुजो रुजाऽभिभूतत्वात्तन्निबन्धनं भाविनमपायं जानन्नपि अपथ्यक्रियामासेवते, तद्वदेषोऽपि मिथ्यात्वाद्यभिभूतो दुःखफलं कर्म करोतीति ॥ ५६७॥ एतदेव भावयति
इच्छंतो वि य सरुओ वाधिणिवित्तिं जहेव मोहातो।
चित्तातो पडिकूलं तीए किरियं समारभइ ॥ ५६८॥ यथैव सरुजो व्याधिनिवृत्तिमिच्छन्नपि चित्रान्मोहात्तस्या-व्याधिनिवृत्तेः प्रतिकूलां क्रियां समारभते ॥ ५६८ ॥
इय मिच्छत्तुदयातो अविरतिभावाओ तह पमादाओ।
जीवो कसायजोगा दुक्खफलं कुणति कम्मं ति ॥ ५६९ ॥ इतिरेवं, तथा मिथ्यात्योदयादविरतिभावात् तथा प्रमादात् कषाययोगाच जीवो दुःखफलं कर्म करोतीति ॥ ५६९ ॥ पर आह
मिच्छत्तमाइयाणं को हेतू ? कम्म एव जति एवं ।
॥२१७॥
JainEducation
For Private Personal use only
sw.jainelibrary.org