________________
RAS
म्यमाना अतीतेन कालेन व्युच्छिोरन्नेव, यथा वनस्पतिकायस्थितिः । तुरेवकारार्थो भिन्नक्रमश्च, स च यथास्थानं योजितः ॥ १३९३ ॥ उपसंहारमाह
तम्हाऽतीतेणाणादिणा वि तेसिं जथा ण वोच्छेदो।
___ तह चेवऽणागतेण वि अणंतभावा मुणेयव्यो ॥ १३९४ ॥ तस्माद्यथाऽतीतेन कालेनानादिनापि तेषां न व्यवच्छेदः तथा चैवानागतेनापि कालेनाव्यवच्छेदो ज्ञातव्यः । कुत इत्याह-अनन्तभावात्-अनन्तानन्तकत्वात् ॥१३९४ ॥ सकलं प्रकरणार्थमुपसंहरति
एवमिह समासेणं भणितो धम्मो सुताणुसारेणं ।
___ आताणुसरणहेतुं केसिंचि तहोवगाराय ॥ १३९५॥ एवम्-उक्तेन प्रकारेण इह-प्रकरणे समासेन-संक्षेपेण नतु विस्तरेण भणितः-उक्तो धर्मो-भावधर्मः सम्यक्त्वादिरूपः, श्रुतानुसारेण-आगमानुसारेण । किमर्थमित्याह-आत्मानुस्मरणहेतोस्तथा केषांचिदुपकाराय चेति ॥१३९५॥
काऊण पगरणमिणं पत्तं जे कुसलमिह मया तेण । दुक्खविरहाय भव्वा लभंतु जिणधम्मसंबोधिं ॥ १३९६ ॥
OCTOCOCOCCIRCURRENEUROCES
HLEELCAUSA
वर्म. ७६ Jain Education International
For Private & Personal Use Only
Painelibrary.org