SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ RAS म्यमाना अतीतेन कालेन व्युच्छिोरन्नेव, यथा वनस्पतिकायस्थितिः । तुरेवकारार्थो भिन्नक्रमश्च, स च यथास्थानं योजितः ॥ १३९३ ॥ उपसंहारमाह तम्हाऽतीतेणाणादिणा वि तेसिं जथा ण वोच्छेदो। ___ तह चेवऽणागतेण वि अणंतभावा मुणेयव्यो ॥ १३९४ ॥ तस्माद्यथाऽतीतेन कालेनानादिनापि तेषां न व्यवच्छेदः तथा चैवानागतेनापि कालेनाव्यवच्छेदो ज्ञातव्यः । कुत इत्याह-अनन्तभावात्-अनन्तानन्तकत्वात् ॥१३९४ ॥ सकलं प्रकरणार्थमुपसंहरति एवमिह समासेणं भणितो धम्मो सुताणुसारेणं । ___ आताणुसरणहेतुं केसिंचि तहोवगाराय ॥ १३९५॥ एवम्-उक्तेन प्रकारेण इह-प्रकरणे समासेन-संक्षेपेण नतु विस्तरेण भणितः-उक्तो धर्मो-भावधर्मः सम्यक्त्वादिरूपः, श्रुतानुसारेण-आगमानुसारेण । किमर्थमित्याह-आत्मानुस्मरणहेतोस्तथा केषांचिदुपकाराय चेति ॥१३९५॥ काऊण पगरणमिणं पत्तं जे कुसलमिह मया तेण । दुक्खविरहाय भव्वा लभंतु जिणधम्मसंबोधिं ॥ १३९६ ॥ OCTOCOCOCCIRCURRENEUROCES HLEELCAUSA वर्म. ७६ Jain Education International For Private & Personal Use Only Painelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy