SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ CMCALLS धर्मसंग्रह मोक्षीयसुखसिद्धिः कृत्वा प्रकरणमिदं धर्मसंग्रहणिनामकं यन्मया प्राप्तं कुशलमिह-प्रकरणकरणे तेन कुशलेन दुःखविरहाय-दुःखा णीवृत्तिःभावाय (भव्याः) लभन्तां जिनधर्मसंबोधिमिति ॥ १३९६ ॥ ॥४५॥ हारिभद्रं वचः केदमतिगम्भीरपेशलम् । व चाहं जडधीरेष, स्वल्पशास्त्रकृतश्रमः॥१॥ तथापि सन्ति ये केचित्, मत्तोऽपि स्तोकबुद्धयः । तेषा लेशावबोधार्थमेष यतः कृतो मया ॥२॥ यच्च किंचिदिह क्षुण्णं, प्रज्ञावैकल्ययोगतः। तच्छोध्यं मयि कारुण्यमाश्रितैस्तत्त्ववेदिभिः॥३॥ विषमगभीरपदार्थी यदिमां व्याख्याय धर्मसंग्रहणिम् । मलयगिरिणाऽऽपि कुशलं सिद्धिं तेनाश्नुतां लोकः॥४॥ HORREETRORESTRATE STREESTRA.LTRAORATRASTRA इति श्रीमद्धरिभद्रसूरिपुरन्दरप्रणीता श्रीमन्मलयगिरिसूरिव्याख्याता धर्मसङ्ग्रहणिः समाप्ता॥ al" " " " " " " इति श्रेष्ठि-देवचन्द्र लालभाइ-जैनपुस्तकोद्धारे ग्रन्थाङ्कः-४२ MARRCchik ॥४५॥ Jain Education For Private Personel Use Only rjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy