________________
धर्मसंग्रहणीवृत्तिः
॥ ३४० ॥
धूतगुणाणुट्टाई सत्ताणं समुदयो संघो ॥ ९८८ ॥
इह बुद्धः प्राणातिपातविरमणादिशिक्षात्र तलक्षणपारमिताफलमिष्यते, यच्च तद्वचनमनघं स धर्म्म आगम उच्यते, 'धूयगुणाणुट्ठाइत्ति' धूतं - निर्वाणं तद्गुणाः- करुणादयः तदनुष्ठायिनां सच्चानां समुदयः सङ्घः ॥ ९८८ ॥ ततः किमित्याह
नय एते सुवयारो गामादिपरिग्गहो सुहष्फलदो । आरंभपवित्तीओ अवि अवयारो मुणेयवो ॥ ९८९ ॥
न च एतेषां त्रयाणामपि बुद्धधर्म्मसंघलक्षणानां ग्रामादिपरिग्रहत उपकारः - शुभफलदो भवति, किंत्वपकार एव । कुत इत्याह- 'आरम्भप्रवृत्तेः' आरम्भे पृथिव्यादिषडीवनिकायोपमर्द्दरूपे प्रवृत्तेः ॥ ९८९ ॥ अत्र परस्य
मतमाशङ्कमान आह
Jain Education International
सिय जो ममत्तरहिओ रयणतिगं चिय पडुच्च आरंभे । भिक्खूव तओ निद्दोसो चेव विन्नेओ ॥ ९९० ॥
For Private & Personal Use Only
परिग्रहविरतौ धर्मार्थं परिग्रहणनिरासः
॥३४०॥
www.jainelibrary.org