SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥ ३४० ॥ धूतगुणाणुट्टाई सत्ताणं समुदयो संघो ॥ ९८८ ॥ इह बुद्धः प्राणातिपातविरमणादिशिक्षात्र तलक्षणपारमिताफलमिष्यते, यच्च तद्वचनमनघं स धर्म्म आगम उच्यते, 'धूयगुणाणुट्ठाइत्ति' धूतं - निर्वाणं तद्गुणाः- करुणादयः तदनुष्ठायिनां सच्चानां समुदयः सङ्घः ॥ ९८८ ॥ ततः किमित्याह नय एते सुवयारो गामादिपरिग्गहो सुहष्फलदो । आरंभपवित्तीओ अवि अवयारो मुणेयवो ॥ ९८९ ॥ न च एतेषां त्रयाणामपि बुद्धधर्म्मसंघलक्षणानां ग्रामादिपरिग्रहत उपकारः - शुभफलदो भवति, किंत्वपकार एव । कुत इत्याह- 'आरम्भप्रवृत्तेः' आरम्भे पृथिव्यादिषडीवनिकायोपमर्द्दरूपे प्रवृत्तेः ॥ ९८९ ॥ अत्र परस्य मतमाशङ्कमान आह Jain Education International सिय जो ममत्तरहिओ रयणतिगं चिय पडुच्च आरंभे । भिक्खूव तओ निद्दोसो चेव विन्नेओ ॥ ९९० ॥ For Private & Personal Use Only परिग्रहविरतौ धर्मार्थं परिग्रहणनिरासः ॥३४०॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy