SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Jain Education स्यादेतत्, यो ममत्वरहितो रत्नत्रिकमेव - बुद्धादिलक्षणमाश्रित्यारम्भे वर्त्तते भिक्षुरपि, आस्तामुपासक इत्यपि - शब्दार्थः, 'तओत्ति' सको निर्दोष एव विज्ञेयः तस्य स्वार्थ प्रवृत्त्यभावादिति ॥ ९९० ॥ अत्राहमंसनिवत्तिं काउं सेवइ दंतिक्कगंति घणिभेदा । इय चइऊणारंभं परववएसा कुणइ बालो ॥ ९९१ ॥ यथा कश्चित्पुरुषो मांसनिवृत्तिं कृत्वा ततो विवेकविकलतया 'दंतिक्कगंति' ध्वनिभेदात् शब्दभेदात्तदेव मांसं सेवते, इतिः - एवममुना दृष्टान्तेनारम्भं त्यक्त्वा परव्यपदेशात् - रत्नत्रिकव्यपदेशेन करोत्यारम्भं बालः - अज्ञः, मांसनिवृत्तिं कृत्वा शब्दभेदेन तदेव मांसं खादयत इवास्यापि परव्यपदेशेनारम्भं कुर्वतो ध्रुवं नियमभङ्ग इतियावत् ॥ ९९९ ॥ कथमेतदेवमिति चेत् आह पयईए सावज्जं संतं णणु सहा विरुद्धं तु । धणिभेदम्मिवि महुरगसीतलिगादिव लोगम्मि ॥ ९९२ ॥ ननु यस्मात् प्रकृत्या - खभावेन सावद्यं - सपापं सत् सर्वथा - सर्वैरपि प्रकारैः सेव्यमानं विरुद्धमेव - दुष्टमेव । तुरेवकारार्थः । ध्वनिभेदेऽपि खपरव्यपदेशभेदेऽपि सति । किमिव पुनः शब्दभेदेऽपि सति विरुद्धमित्यत आह- 'महुरेत्यादि' 1 For Private & Personal Use Only ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy