________________
धर्म संग्रहणीवृत्तिः
॥३८५॥
Jain Education
as aओ सो तदसिद्धो हंदि ! तस्स कह सिद्धी ? | इतरेतरासयो इह दोसो अनिवारणिजो तु ॥ ११५८ ॥
यदि स-आगमः सर्वज्ञकृतोऽभ्युपगम्यते तर्हि 'हंदीति' आमत्रणे तदसिद्धौ - सर्वज्ञ सिद्धौ तस्य - सर्वज्ञकृतस्यागमस्य कथं सिद्धिः स्यात् १, नैव कथंचनापीति भावः । अपि चैवं अभ्युपगम्यमाने सति इहेतरेतराश्रय दोषोऽनिवारणीयः प्राप्नोति । तथाहि सर्वज्ञसिद्धौ तत्कृतागमसिद्धिस्तत्सिद्धौ च सर्वज्ञ सिद्धिरिति ॥ ११५८ ॥ द्वितीयं पक्षमधिकृत्याहअह रत्थापुरिसकओ ण पमाणं रेवणाइकवं व । अपमाणाओ य तओ तदवगमो सवधाऽजुत्तो ॥ ११५९ ॥
अथ रथ्यापुरुषकृतः स आगम इति पक्षस्तर्हि न प्रमाणं रेवणादिकृतकाव्यमिव । अप्रमाणाच तस्मात् रथ्या| पुरुषकृतादागमात्तदवगमः - सर्वज्ञावगमः सर्वथा अयुक्तः, अप्रमाणस्य प्रमेयसिद्ध्यनत्वात्, अन्यथा अप्रमाणत्वायोगात् ॥ ११५९ ॥
अह निच्च सर्व्वन्नू उसहो एमादि अत्थवायो उ ।
अहो अणि मेसो कत्तिमभावाभिहाणाओ ॥ १९६० ॥
For Private & Personal Use Only
सर्वज्ञतासिद्धिः
॥ ३८५॥
jainelibrary.org