SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणीवृत्तिः ॥३८५॥ Jain Education as aओ सो तदसिद्धो हंदि ! तस्स कह सिद्धी ? | इतरेतरासयो इह दोसो अनिवारणिजो तु ॥ ११५८ ॥ यदि स-आगमः सर्वज्ञकृतोऽभ्युपगम्यते तर्हि 'हंदीति' आमत्रणे तदसिद्धौ - सर्वज्ञ सिद्धौ तस्य - सर्वज्ञकृतस्यागमस्य कथं सिद्धिः स्यात् १, नैव कथंचनापीति भावः । अपि चैवं अभ्युपगम्यमाने सति इहेतरेतराश्रय दोषोऽनिवारणीयः प्राप्नोति । तथाहि सर्वज्ञसिद्धौ तत्कृतागमसिद्धिस्तत्सिद्धौ च सर्वज्ञ सिद्धिरिति ॥ ११५८ ॥ द्वितीयं पक्षमधिकृत्याहअह रत्थापुरिसकओ ण पमाणं रेवणाइकवं व । अपमाणाओ य तओ तदवगमो सवधाऽजुत्तो ॥ ११५९ ॥ अथ रथ्यापुरुषकृतः स आगम इति पक्षस्तर्हि न प्रमाणं रेवणादिकृतकाव्यमिव । अप्रमाणाच तस्मात् रथ्या| पुरुषकृतादागमात्तदवगमः - सर्वज्ञावगमः सर्वथा अयुक्तः, अप्रमाणस्य प्रमेयसिद्ध्यनत्वात्, अन्यथा अप्रमाणत्वायोगात् ॥ ११५९ ॥ अह निच्च सर्व्वन्नू उसहो एमादि अत्थवायो उ । अहो अणि मेसो कत्तिमभावाभिहाणाओ ॥ १९६० ॥ For Private & Personal Use Only सर्वज्ञतासिद्धिः ॥ ३८५॥ jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy