SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Jain Education अथ न स आगमः पुरुषकृतः किंतु नित्यो, नन्वेवं तर्हि ऋषभः सर्वज्ञो वर्द्धमानखामी वेत्येवमादि अर्थवाद एव प्राप्नोति, तुरेवकारार्थः, नित्यस्यागमस्यानित्येन वस्तुना सह संबन्धाभावात् । तदपेक्षया तस्याप्रवृत्तेः, ऋषभादयो ह्यधुनातनकल्पभाविन आगमश्च तेभ्योऽपि प्राग्भावी, नित्यत्वाभ्युपगमात्, तत्कथं तदपेक्षया तस्य प्रवृत्तिः १ । अथ ऋषभः सर्वज्ञ इत्येवमादि अर्थवादो नाभ्युपगम्यते तर्हि अनित्य एवासावागमः प्राप्नोति । कुत इत्याह- ' कृत्रिमभावा| भिधानात् ' अनित्यऋषभादिपदार्थाभिधानात् तद्भावमपेक्ष्य हि तस्य वृत्तिरन्यथा संबन्धाभावेन तदभिधानानुपपत्तेः ॥ ११६० ॥ अपि च, निचे य तम्मि सिद्धे तत्तो च्चिय धम्ममादिसिद्धीओ । सर्व्वनुकपणावि हु अपमाणा निष्फला चेव ॥ १९६१ ॥ नित्ये च तस्मिन् -आगमे सिद्धे सति तत एव - आगमात् धर्मादिसिद्धेः - धर्माधर्मव्यवस्थासिद्धेः सर्वज्ञकल्पना 'हु' निश्चितमुक्तेन प्रकारेणाप्रमाणा क्रियमाणा निष्फलैवेति ॥ ११६१॥ तदेवं सर्वज्ञत्वसिद्धिनिबन्धनप्रमाणाभावमुपदश्ये सांप्रतं तत्प्रतिषेधकं प्रमाणमाह पडिसेहगं च माणं सोऽसवन्नुत्ति णो पन्नाओ । ational For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy