________________
धर्म
॥२७०॥
Jain Education
आदिलाणं तिन्हं चरिमस्स य तीस कोडिकोडीओ । अतराण मोहणिज्जस्स सत्तरी होंति विन्नेया ॥ ७४५ ॥ नामस्स य गोत्तस्स य वीसं उक्कोसिया ठिती भणिया । तेतीस सागराई परमा आउस्स बोद्धव्वा ॥ ७४६ ॥
आद्यानां त्रयाणां - ज्ञानावरणदर्शनावरणवेदनीयानां चरमस्य च - उक्त क्रमप्रामाण्यानुसरणादन्तरायस्य च अतराणां |-सागरोपमाणां त्रिंशत् कोटी कोट्यः स्थितिः, मोहनीयस्य च सप्ततिः कोटी कोट्यो भवन्ति विज्ञेयाः । नाम्नश्च गोत्रस्य | च विंशतिरतराणां कोटी कोट्य उत्कृष्टा - सर्वोत्तमा स्थितिर्भणिता, त्रयस्त्रिंशत् सागरोपमाणि परमा- उत्कृष्टा स्थितिरायुषो वोद्धव्या ॥ ७४६ ॥ अधुना जघन्यां स्थितिमाह
वेदणियस्स उ बारस नामागोयाण अट्ट तु मुहुत्ता । सेसाण जहन्नठिती भिन्नमुहुत्तं विणिदिट्ठा ॥ ७४७ ॥
For Private & Personal Use Only
संग्रहणिः,
1120011
w.jainelibrary.org