SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ वेदनीयस्य मुहूर्त्ता द्वादश, नामगोत्रयोः पुनरष्टौ जघन्या स्थितिः, शेषाणां ज्ञानावरणीयादीनां जघन्या स्थितिभिन्नमुहूर्त्तम्- अन्तर्मुहूर्त्त विनिर्दिष्टा ॥ ७४७ ॥ उपसंहारमाह जीवस्स कम्मजोगो इति एसो दंसिओ समासेणं । एतो पुट्टिं वोच्छामि अहकमं धम्मं ॥ ७४८ ॥ इतिः - एवमुपदर्शितेन प्रकारेण जीवस्य कर्मयोगो दर्शितः समासेन-संक्षेपेण न तु सकलोत्तरभेदखरूपादिप्रदर्शनेन । इतः - ऊर्ध्वं 'जीवाण भावधम्मो' इत्यादिना ग्रन्थेन पूर्वमुद्दिष्टं धर्मं यथाक्रममहं वक्ष्यामि ||७४८ ॥ तत्र खरूपं तावतस्यैवोपदर्शयन्नाह - धर्म. ४६ Jain Education International सम्मत्तनाणचरणा मोक्खपहो वन्निओ जिणिदेहिं । सो व भावधम्मो बुद्धिमता होति नायवो ॥ ७४९ ॥ यतः सम्यक्त्वज्ञानचरणानि जिनेन्द्रैर्मोक्षपथो वर्णितस्ततः स एव बुद्धिमता भावधर्मो भवति ज्ञातव्यः । तस्यैव शिवगतिधारणादिलक्षणान्वर्थयुक्तत्वात् ॥ ७४९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy