SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२७॥ 92****ARRASHERIA संपत्ती य इमस्सा कम्मखयोवसमभावजोगातो। संग्रहणि जह जायइ जीवस्सा वुच्छामि तहा समासेणं ॥ ७५० ॥ ___ संप्राप्तिश्चास्य-भावधर्मस्य यथा-येन प्रकारेण कर्मक्षयोपशमभावयोगतो जायते जीवस्य तथा अहं वक्ष्यामि समासेन-संक्षेपेण, संक्षिप्तरुचिसत्त्वानुग्रहफलत्वादस्य प्रयासस्य ॥ ७५० ॥ प्रतिज्ञातमेवाह वन्नियकम्मस्स जया घसणघोलणनिमित्ततो कहवि । खविता कोडाकोडी सवा एकं पमोत्तूणं ॥ ७५१ ॥ वर्णितकर्मणः-प्रागभिहितस्थितिकस्य कर्मणः यदा घर्षणघूर्णननिमित्ततो नानायोनिषु विचित्रसुखदुःखानु-3 भवनेनेतियावत् कथमपि-केनचिदनिर्देश्यखरूपेण प्रकारेण क्षपिताः-प्रलयं नीता भवन्ति कोटीकोट्यः सर्वा अपि ज्ञानावरणीयादिसंबन्धिन्यः। किं सामस्त्येन ?, नेत्याह-एकां सागरोपमकोटीकोटी प्रमुच्य ॥ ७५१ ॥ ॥२७॥ तीयवि य थेवमेत्ते खविए तहिमंतरम्मि जीवस्स । भवति हु अभिन्नपुवो गंठी एवं जिणा बेंति ॥ ७५२ ॥ Jain Education For Private & Personal Use Only ar.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy