SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ AGR55*35 1-AMRA तस्या अपि चैकस्याः सागरोपमकोटीकोट्याः स्तोकमात्रे-पल्योपमासंख्येयभागलक्षणे क्षपिते सति तस्मिन्नन्तरे जीवस्याभिन्नपूर्व एव, हुरवधारणे भिन्नक्रमश्च, ग्रन्थिरिव ग्रन्थिरेवं तीर्थकरगणधराः प्रतिपादयन्ति ॥ ७५२॥ तस्यैव ग्रन्थेः खरूपमाह गंठित्ति सुदुब्भेदो कक्खडघणरूढगूढगंठित्व । जीवस्स कम्मजणितो घणरागद्दोसपरिणामो ॥ ७५३ ॥ - ग्रन्थिरिति ज्ञातव्यं जीवस्य कर्मजनितो घनरागद्वेषपरिणामः, किंविशिष्ट इत्याह-सुदुर्भेदः सुदुरुद्वेष्टनः, किंवदित्याह-'कर्कशघनरूढगूढग्रन्थिवत्' कर्कशः-अतिनिबिडः परुषपलाशमूलवल्कलप्रतिबद्धत्वात् , स च शिथिलोऽपि भवतीति विशेषयति-घनः-सर्वतो निबिडः आकृष्याकृष्य परिपीडित इत्यर्थः, स चाः सन् कथंचित् सूद्वेष्टनोऽपि स्यादत आह-रूढः-शुष्कः, असावपि अयःशलाकादिभिरुद्वेष्टयितुं शक्यतेति विशेषयति-गूढः-अनेकशस्तत्रैवानुविद्धव्याविद्ध इति ॥ ७५३॥ भिन्नम्मि तम्मि लाभो जायइ परमपयहेतुणो नियमा। सम्मत्तस्स पुणो तं बंधेण न वोलइ कयाइ ॥ ७५४ ॥ -KARE *5% Jain Educatio n al For Private & Personal Use Only Miww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy