SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ अह तु अकिंचिण्णु च्चिय एवं पुरिसादओ कहं तम्मि ? । परिगप्पियपडिसेहे अब्भुवगमबाहणं णियमा ॥ १२७६ ॥ (अथेति पक्षान्तरे तुः नञः कुत्सापेक्षया दोषाभावद्योतने अकिञ्चिज्ज्ञ इति-सर्वमेव न वेत्तीति असर्वज्ञः), अत्राचार्य | आह-'एवमित्यादि' यदि असर्वज्ञ इति मन्यते तत एवं सति 'पुरिसादओ त्ति' भावप्रधानत्वान्निर्देशस्य पुरुषत्वादयः कथं तस्मिन् विवक्षिते धर्मिणि स्युः,यो हि न किमपि जानाति स सर्वथा पाषाणकल्पः सन् पुरुषो वक्ता वा कथं भवेत् ? । अथ य एव परैः परिकल्पितः पुरुषः सर्वज्ञस्तस्यैव सर्वज्ञत्वप्रतिषेधः क्रियत इत्येतदाशङ्ख्याह-'परीत्यादि' परिकल्पितप्रतिषेधे क्रियमाणे नियमाद्-अवश्यंतया तवाभ्युपगमबाधनं प्राप्नोति, नहि परिकल्पितवस्तुविषयास्तव मतेन शब्दाः किंतु यथावस्थितवस्तुविषयाः, परिकल्पितश्चेत् सर्वज्ञस्ततः कथं तत्र सर्वज्ञशब्दप्रवृत्तिः, एवमपि चेदिष्टिस्तर्हि स्वाभ्युपगमविरोध इति ॥ १२७६ ॥ पुनरप्यत्र परस्याभिप्रायमाह अह उ अभावो त्ति तओ तस्सेव पगासगो अयं सहो। एयं पि माणविरहा असंगतं चेव णातत्वं ॥ १२७७॥ अथ 'तओ त्ति'सकः सर्वज्ञोऽभाव एव तुरवधारणे भिन्नक्रमश्च, खरविषाणकल्प एव, तस्य चाभावरूपस्य सर्वज्ञस्य पुरुषः सर्वज्ञस्तस्यैव सर्वज्ञत्वप्रतिषणकल्पः सन् पुरुषो वक्ता वा हा परिकल्पितप्रतिषेधे क्रियमाणेन Jain Educated nationa For Private Personel Use Only Ni www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy