________________
अह तु अकिंचिण्णु च्चिय एवं पुरिसादओ कहं तम्मि ? ।
परिगप्पियपडिसेहे अब्भुवगमबाहणं णियमा ॥ १२७६ ॥ (अथेति पक्षान्तरे तुः नञः कुत्सापेक्षया दोषाभावद्योतने अकिञ्चिज्ज्ञ इति-सर्वमेव न वेत्तीति असर्वज्ञः), अत्राचार्य | आह-'एवमित्यादि' यदि असर्वज्ञ इति मन्यते तत एवं सति 'पुरिसादओ त्ति' भावप्रधानत्वान्निर्देशस्य पुरुषत्वादयः कथं तस्मिन् विवक्षिते धर्मिणि स्युः,यो हि न किमपि जानाति स सर्वथा पाषाणकल्पः सन् पुरुषो वक्ता वा कथं भवेत् ? । अथ य एव परैः परिकल्पितः पुरुषः सर्वज्ञस्तस्यैव सर्वज्ञत्वप्रतिषेधः क्रियत इत्येतदाशङ्ख्याह-'परीत्यादि' परिकल्पितप्रतिषेधे क्रियमाणे नियमाद्-अवश्यंतया तवाभ्युपगमबाधनं प्राप्नोति, नहि परिकल्पितवस्तुविषयास्तव मतेन शब्दाः किंतु यथावस्थितवस्तुविषयाः, परिकल्पितश्चेत् सर्वज्ञस्ततः कथं तत्र सर्वज्ञशब्दप्रवृत्तिः, एवमपि चेदिष्टिस्तर्हि स्वाभ्युपगमविरोध इति ॥ १२७६ ॥ पुनरप्यत्र परस्याभिप्रायमाह
अह उ अभावो त्ति तओ तस्सेव पगासगो अयं सहो।
एयं पि माणविरहा असंगतं चेव णातत्वं ॥ १२७७॥ अथ 'तओ त्ति'सकः सर्वज्ञोऽभाव एव तुरवधारणे भिन्नक्रमश्च, खरविषाणकल्प एव, तस्य चाभावरूपस्य सर्वज्ञस्य
पुरुषः सर्वज्ञस्तस्यैव सर्वज्ञत्वप्रतिषणकल्पः सन् पुरुषो वक्ता वा
हा परिकल्पितप्रतिषेधे क्रियमाणेन
Jain Educated
nationa
For Private Personel Use Only
Ni www.jainelibrary.org