________________
धर्मसंग्रहणीवृत्तिः
॥४१८॥
Jain Education
प्रकाशकोऽयमसर्वज्ञशब्दोऽस्य एवंविधार्थवाचकत्वेनैव प्रसिद्धत्वादतो न कश्चिद्दोष इति । एतदपि न समीचीनं, तथा सति पुरुषत्वादिहेतुनामनुपपत्तेरेतच्च दूषणमुक्तत्वादुपेक्ष्या चार्योऽत्र दूषणान्तरमाह-'एयं पीत्यादि' एतदपि -अनअन्तरोदितं मानविरहात् प्रमाणविरहाद संगतमेव ज्ञातव्यम् । प्रमाणविरह भावना चाग्रे स्वयमेवाचार्येणाभिधास्यते इति ॥ १२७७ ॥ तदेवं प्रतिज्ञार्थमनेकधा दूषयित्वा हेतोर्दूषणमाह
पुरिसत्तं पि असिद्धं वेदाभावातों तम्मि भगवंते । आगार मित्तलत्तणे व मायाणराणं व ॥ १२७८ ॥
पुरुषत्वमपि हेतुतयोपन्यस्यमानं तस्मिन् - सर्वज्ञे भगवत्य सिद्धमेव । कुत इत्याह- 'वेदाभावात् ' पुरुषवेदाभावात्, पुरुष| वेदाभावश्च तत्क्षय एव सर्वज्ञत्वाभ्युपगमात् । ननु कथं पुरुषत्वमसिद्धं यावता तदाकारः सर्वोऽपि तत्राभ्युपगम्यत एवेत्यत आह-आकारमात्रतुल्यत्वेऽपि मायानराणामिव, मायया हि रुयादयोऽपि पुरुषाकारधारिणो दृश्यन्ते न च तत्त्वतः पुरुषत्वं तन्नाकारमात्रं पुरुषत्वनिबन्धनमिति ॥ १२७८ ॥ तदेवम सिद्धत्वमभिधाय सांप्रतमनैकान्तिकत्वं दर्शयति. ण य णाणपगरिसेणं पुरिसादीणं पि कोइ वि विरोहो । वयणं तु णाणजुत्तस्स चेव उववण्णतरगं तु ॥ १६७९ ॥
For Private & Personal Use Only
सर्वज्ञसिद्धिः
॥४१८॥
lainelibrary.org