________________
"वीरांउ वयरों वासाण पणसए दससएण हरिभद्दो । तेरसहिं बप्पभट्टी अहहिं पणयाल वलहिखो॥" (४) समयसुन्दरगणीनां गाथासहरुयाम"पंचसए पणसीए विक्कमकालाउ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो निबुओ (अओ) दिसउ सिवसोक्खं ॥" (५) कुलमण्डनसूरीणां विचारामृतसंग्रहे___ "वीरनिर्वाणाद् सहस्रवर्षे पूर्वश्रुतं व्यवच्छिन्नं, श्रीहरिभद्रसूरयस्तदनु पञ्चपञ्चाशता वर्दिवं प्राप्ताः॥" (६) श्रीधर्मसागरोपाध्यायानां तपागच्छपट्टावल्याम्"श्रीवीरात् पश्चपञ्चाशदधिकसहस्रवर्षे, विक्रमात् पञ्चाशीत्यधिकपञ्चशतवर्षे याकिनीसूनुः श्रीहरिभद्रसूरिः स्वर्गभाक् ।" (७) श्रीहरिभद्रसूरीणां लघुक्षेत्रसमासवृत्तौ
१-अस्याश्छाया पूर्वमलेखि (प० १२ पृ०२)। २-पञ्चशते पश्चाशीते विक्रमकालाद् झगित्यस्तमितः । हरिभद्रमूरिसूरो निर्वृतो दिशतु शिवसौख्यम् ॥"
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org