SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ "वीरांउ वयरों वासाण पणसए दससएण हरिभद्दो । तेरसहिं बप्पभट्टी अहहिं पणयाल वलहिखो॥" (४) समयसुन्दरगणीनां गाथासहरुयाम"पंचसए पणसीए विक्कमकालाउ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो निबुओ (अओ) दिसउ सिवसोक्खं ॥" (५) कुलमण्डनसूरीणां विचारामृतसंग्रहे___ "वीरनिर्वाणाद् सहस्रवर्षे पूर्वश्रुतं व्यवच्छिन्नं, श्रीहरिभद्रसूरयस्तदनु पञ्चपञ्चाशता वर्दिवं प्राप्ताः॥" (६) श्रीधर्मसागरोपाध्यायानां तपागच्छपट्टावल्याम्"श्रीवीरात् पश्चपञ्चाशदधिकसहस्रवर्षे, विक्रमात् पञ्चाशीत्यधिकपञ्चशतवर्षे याकिनीसूनुः श्रीहरिभद्रसूरिः स्वर्गभाक् ।" (७) श्रीहरिभद्रसूरीणां लघुक्षेत्रसमासवृत्तौ १-अस्याश्छाया पूर्वमलेखि (प० १२ पृ०२)। २-पञ्चशते पश्चाशीते विक्रमकालाद् झगित्यस्तमितः । हरिभद्रमूरिसूरो निर्वृतो दिशतु शिवसौख्यम् ॥" Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy