SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार ॥ २५ ॥ Jain Education International द्वितीयपक्षप्रसाधकानि प्रमाणानि पुनरेतानि - ( १ ) मेरुतुङ्गसूरीणां विचारश्रेणिप्रकरणे— “पंचसए पणसीए विक्कमकालाउ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो निधुओ (निबुअओ) दिसउ सिवसुक्खं ॥” (२) प्रद्युम्नसूरीणां विचारसारप्रकरणे — "पंचेस पणत्तीए (सीए) विकमभूवाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो धम्मरओ देउ मुक्खसुहं ॥ ३० ॥" अहवा, "पणपन्नदससएहिं हरिसूरी आसि तत्थ पुछकई । तेरसवरिससएहिं अईएहिं बप्पभट्टिपहू ॥ ३१ ॥” (३) केषाश्विद् जीर्णपत्रेषु - १ - " पञ्चशते पञ्चाशीते विक्रमकालाद् झगित्यस्तमितः । हरिभद्रसूरिम्रो निर्वृतो दिशतु शिवसौख्यम् ॥” २ - 'पञ्चशते पञ्चत्रिंशे (पञ्चाशीते) विक्रमभूपाद् झगित्यस्तमितः । हरिभद्रसूरिमुरो धर्मरतो ददातु मोक्षसुखम् ॥ ३० ॥ अथवा, “पञ्चपञ्चाशद्दशशतैर्हरिरिरासीत् तत्र पूर्वकविः (कृती) । त्रयोदशवर्षशतैरतीतैर्बप्पभट्टिप्रभुः ॥ ३१ ॥” For Private & Personal Use Only परिचयः ॥ २५ ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy