________________
ग्रन्थकार
॥ २५ ॥
Jain Education International
द्वितीयपक्षप्रसाधकानि प्रमाणानि पुनरेतानि -
( १ ) मेरुतुङ्गसूरीणां विचारश्रेणिप्रकरणे—
“पंचसए पणसीए विक्कमकालाउ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो निधुओ (निबुअओ) दिसउ सिवसुक्खं ॥” (२) प्रद्युम्नसूरीणां विचारसारप्रकरणे —
"पंचेस पणत्तीए (सीए) विकमभूवाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो धम्मरओ देउ मुक्खसुहं ॥ ३० ॥"
अहवा,
"पणपन्नदससएहिं हरिसूरी आसि तत्थ पुछकई । तेरसवरिससएहिं अईएहिं बप्पभट्टिपहू ॥ ३१ ॥” (३) केषाश्विद् जीर्णपत्रेषु -
१ - " पञ्चशते पञ्चाशीते विक्रमकालाद् झगित्यस्तमितः । हरिभद्रसूरिम्रो निर्वृतो दिशतु शिवसौख्यम् ॥” २ - 'पञ्चशते पञ्चत्रिंशे (पञ्चाशीते) विक्रमभूपाद् झगित्यस्तमितः । हरिभद्रसूरिमुरो धर्मरतो ददातु मोक्षसुखम् ॥ ३० ॥
अथवा,
“पञ्चपञ्चाशद्दशशतैर्हरिरिरासीत् तत्र पूर्वकविः (कृती) । त्रयोदशवर्षशतैरतीतैर्बप्पभट्टिप्रभुः ॥ ३१ ॥”
For Private & Personal Use Only
परिचयः
॥ २५ ॥
www.jainelibrary.org