________________
धर्म. प्र. ६
Jain Education Inter
आयरिएण दिक्खिओ । अंईवतकबुद्धिओ अण्णया भणइ- अओ परं तकं अत्थि णवा ? । दुग्गायरिएण ( गग्गायरिएण १) कहिअंबुद्धमए अस्थि । गंतुमाढत्तो । गग्गरिसिणा कहिअं— मा गच्छ, सद्धाभंसो भावी ।। तेण कहिअं - इत्थ आगमिस्सामि । गओ, समन्तहीणो आगओ । दुग्गा ( गग्गा ) यरिएण बोहिओ पुणो गओ । एवं पुणो पुणो गमणागमणं । तदा गग्गायरिएण विजयानंदसूरिपरंपरासीसो हरिभद्दायरिओ महत्तरो बोहमयजाणगो बुद्धिमंतो विण्णविओ— 'सिद्धो ण ठाति' । हरिभद्देण कहिअं— को वि उवाओ ( कमवि उवायं ) करिस्सामि । सो आगओ बोहिओ ण ठाति । ताधे हरिभद्देण बोहणत्थं ललिअवित्थरा वित्ती रइआ तकमंथरा । हरिभदो णिअकालं णच्चा गग्गायरियस्स समप्पिआ (अ) अणसणेण देवलोयं पत्तो । तओ कालंतरेण आगओ । गग्गेण दिण्णा । सो वि लद्धट्ठो अहो ! अइपंडिओ हरिभद्दगुरू । सम्मत्तं पडिवन्नो जिणवयणे भावियप्पा उग्गतवं चरमाणो विहरइ । "
१–अतीव्रतर्कबुद्धिकोऽन्यदा भणति-अतः परं तर्कोऽस्ति न वा ? | दुर्गाचार्येण (गर्गाचार्येण) कथितम् - बुद्धमतेऽस्ति । गन्तुमारब्धः । गर्गर्षिणा कथितम् - मा गाः, श्रद्धाभ्रंशो भावी ! । तेन कथितम् - अत्राऽऽगमिष्यामि । गतः, सम्यक्त्वहीन आगतः । दुर्गा ( गर्गा ) चार्येण बोधितः पुनर्गतः । एवं पुनः पुनर्गमनाऽऽगमनम् । तदा गर्गाचार्येण विजयानन्दसूरिपरम्परा शिष्यो हरिभद्राचार्यो महत्तरो बौद्धमतज्ञायको बुद्धिमान् | विज्ञप्तः - 'सिद्धो न तिष्ठति' । हरिभद्रेण कथितम् - कोप्युपायः ( कमप्युपायं ) करिष्यामि । स आगतो बोधितो न तिष्ठति । तदा हरिभद्रेण | बोधनार्थं ललितविस्तरा वृत्ती रचिता तर्कमन्थरा । हरिभद्रो निजकालं ज्ञात्वा गर्गाचार्यस्य समर्पिता ( समर्प्य) अनशनेन देवलोकं प्राप्तः । ततः कालान्तरेणाऽऽगतः । गर्गेण दत्ता । सोऽपि लब्धार्थः अहो ! भतिपण्डितो हरिभद्रगुरुः । सम्यक्त्वं प्रतिपन्नो जिनवचने भावितात्मा 1 उमतपञ्चरन् विहरति ।"
For Private & Personal Use Only
www.jainelibrary.org