SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥२०८॥ Jain Education sa विहिसकारातो हिंसावि तई न दोसाय ॥ ८६४ ॥ तथा खरूपेण दाहकोऽप्यग्निः सत्यादिप्रभावतः - सत्यवचस्तपः प्रभृतिप्रभावतो न दहति प्रकारेण विधिसंस्कारात् - यथाभिहित विधिविशेषकृतसंस्कारविशेषात् सकाऽपि - हिंसा न ॥ ८६४ ॥ अपि च सत्थत्यंमि य एवं न होइ पुरिसस्स एत्थ किं माणं ? | नय कुच्छिता तई जं जयमाणा लोगपुजत्ति ॥ ८६५ ॥ इतिः - एवं प्रदर्शितेन दोषाय भविष्यतीति 'विधिसंस्काराद्धिंसा न दोषायेति' शास्त्रार्थः, शास्त्रार्थे चास्मिन् सति एवं न भवति - हिंसा न दोषायेति न भवतीत्यत्र पुरुषमात्रस्य किं प्रमाणं ?, नैव किंचित् न चाप्रमाणकं वचः प्रेक्षावतामुपादेयं भवतीति यत्किंचिदेतत् । न च वाच्यं यदि हिंसा न दोषवती तर्हि कथमेषा लोके जुगुप्स्यते यथा - 'पापीयानयं यदेवं हिंस्र' इति, यत आह'न येत्यादि' न च कुत्सिता - निन्दिता 'तइत्ति' सका वेदविहिता हिंसा, यत् - यस्मात् यजमाना - अश्वमेधादियागं कुर्वाणा लोके पूज्या इति ॥ ८६५ ॥ अत्रोत्तरमाह - दिट्टंतबला एवं वदंति मुद्धजणविम्हयकरं ते । For Private & Personal Use Only आद्येमूलगुणे वैदिकवधनि रासः ॥३०८॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy