SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ दिदं च तबिसेसा अयपिंडादीण तरणादी॥ ८६२॥ केचिद्वेदवादिनो ब्रुवते यथा-वेदविहिता हिंसा न दोषाय, साधुसंस्कारात्-यथोक्तविधिना सम्यक संस्कारात् । अथ यद्यपि साधुसंस्कारस्तथापि कथं तस्या दोषनिबन्धनत्वाभाव इत्यत आह-'दिद्वं चेत्यादि' दृष्टं च तद्विशेषात्संस्कारविशेषात् अयस्पिण्डादीनामादिशब्दाद्विषादिपरिग्रहः, तरणादि, आदिशब्दाद्गुणकारित्वादि, ततस्तद्वत् हिंसायाः खरूपेण दोषकारित्वेऽपि यथोक्तविधिकृतात् संस्कारविशेषात् न दोषकारिता भविष्यतीति ॥ ८६२॥ एतदेव भावयति बुड्डइ जलि मुक्को अयपिंडो सक्कारिओ य तरइत्ति । मारणसत्तीवि विसं साधु पउत्तं गुणं कुणति ॥ ८६३ ॥ जले मुक्तस्सन्नयस्पिण्डो 'बुड्डइत्ति' निमजति, स एव संस्कारितः-संस्कारविशेषमापादितो वृत्ततनुपत्ररूपतया कृत इतियावत् तरति जलस्योपरि प्लवते, तथा मारणशक्तिकमपि विषं साधु-मन्त्रागदादिकृतविशेषं प्रयुक्तं सत् गुणं कुष्ठापगमादिकं करोति ॥ ८६३॥ तह दाहगोऽवि अग्गी सच्चादिपभावतो न दहइत्ति । Jain Education For Private & Personel Use Only Waw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy