________________
Jain Education Intern
- इति विवेकमञ्जरीवृत्तेः प्रशस्तिपद्यद्वयमुपन्यस्तवान् । एतच्च न युक्तम्, बालचन्द्रसूरेः प्रकृतहरिभद्रसूरिशिष्यत्वे मानाभावात् । प्रमाणत्वेनोद्धृतपद्यद्वितयेऽपि न हरिभद्रसूरेनगेन्द्रगच्छीयत्वं कलिकालगौतमबिरुदं वोपलभ्यते इति न तदपि साधकम् । किञ्च, बालचन्द्रसूरिर्हि हरिभद्रसूरेः पट्टधरः शिष्य इति तदीयप्रन्थेषु प्रकटतरम् ।
यथा वसन्तविलासमहाकाव्ये
समाहितः श्रीहरिभद्रसूरिगुरोर्गिरोपात्तविवेकसंपत् । कथञ्चिदेवानुमतः पितृभ्यामभ्यासदज्जैनमतव्रतं सः ॥ ५३ ॥ पूर्णः समग्राभिरसौ कलाभिः क्रमेण भावीति गुरुर्विभाव्य । तं प्रीतचेताः किल बालचन्द्र इत्याख्यया दीक्षितमभ्यधत्त ॥ अधीतविद्यं तमथ क्रमेण समारुरुक्षुर्दिवमायुषोऽन्ते । न्यवीविशद्विश्वनमस्यपादः स्वस्मिन् पदे श्रीहरिभद्रसूरिः ॥”
प्रकृत हरिभद्रसूरिपट्टधरस्तु विजयसेनसूरिरिति धर्माभ्युदयप्रशस्तिश्लोकैर्निर्धारितमेव । अयं च हरिभद्रसूरिर्नागेन्द्रगच्छीय श्रीमदमरचन्द्र| सूरेः पट्टशिष्य इत्यपि निर्दिष्टपूर्वम् । बालचन्द्रसूरिगुरुहरिभद्रसूरिस्तु चन्द्रगच्छीयश्रीमद्भयदेवसूरेः पट्टधरः शिष्य इत्यादिकमुपदेशकन्दली - वृत्त्यादिषु बालचन्द्रादिभिरेव प्रतिपादितमनेकधा ।
(६) चन्द्रगच्छीय श्रीभद्रेश्वरसूरिशिष्यो यः १२८९ तमे विक्रमसंवत्सरे निर्मिते उपमितिभवप्रपञ्चासारोद्वारे तत्कर्त्री श्रीमता देवेन्द्रसूरिणा स्वपूर्वगुरुत्वेन वर्णितः । तथाच तत्प्रशस्तिलेखः
For Private & Personal Use Only
elibrary.org