SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ AC%ACARAM च्छेदो निमित्तं केवलज्ञानस्य वर्णितः समये । मनःपर्यवज्ञानस्य तु तथाविधः आमोषध्यादिलब्धिनिमित्तभूतोऽप्रमाद इति ॥ ८३९॥ ओहिन्नाणस्स तहा अणिदिएसु पि जो खओवसमो। मतिसुयनाणाणं पुण लक्खणभेदादिणा भेओ ॥ ८४०॥ अवधिज्ञानस्य, तथेति समुच्चये, योऽतीन्द्रियेष्वपि रूपिद्रव्येषु क्षयोपशमः स निमित्तम् । मतिज्ञानश्रुतज्ञानयोः | पुनर्लक्षणभेदादिनाभेदो ज्ञेयो, लक्षणभेदादिको निमित्तभेदो ज्ञेय इतियावत् , आदिशब्दात् हेतुफलभावादिपरिग्रहः।। | यदुक्तम्-"लक्खणभेया हेतुफलभावओ भेयइंदियविभागा। वागक्खरमूयेयरभेदा भेओ मइसुयाण ॥१॥मिति"॥ तत्र यदिन्द्रियमनोनिमित्तं शब्दार्थालोचनानुसारेण प्रवर्तते तत् श्रुतज्ञानं शेषमिन्द्रियमनोनिमित्तं ज्ञानं मतिज्ञानमिति | लक्षणभेदः, यदाह-"इंदियमणोनिमित्तं जं विनाणं सुयाणुसारेणं । निययत्थोत्तिसमत्थं तं भावसुयं मई सेसं ॥१॥ |ति"॥ 'सुयाणुसारेणंति' शब्दार्थपर्यालोचनानुसारेण, शब्दार्थपर्यालोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण १ लक्षणभेदाढेतुफलभावतो भेदेन्द्रियविभागात् । वरुकाक्षरमूकेतरभेदानेदो मतिश्रुतयोः ॥ १॥ २ इन्द्रियमनोनिमित्तं यद्विज्ञान श्रुतानुसारेण । निजकार्थोक्तिसमर्थं तद् भावश्रुतं मतिः शेषम् ॥१॥ -- - ".-". Jain Education in For Private Personel Use Only Pow.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy