SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ REAMILama धर्मसंग्रह- संस्पृष्टस्यार्थस्य प्रतिपत्तिः। तथा मत्युपयोगपूर्वकःश्रुतोपयोगः, न हि मतिज्ञानेनासंचेतयतः श्रुतग्रन्थानुसारिविज्ञान-11 ज्ञानानां णीवृत्तिः मुपजायते इति हेतुफलभावः । तथा चतुर्दाव्यञ्जनावग्रहषोढार्थावग्रहहापायधारणात्मकत्वादष्टाविंशतिभेदं मति- पञ्चप्रका रता ॥३०॥ ज्ञानम् अङ्गानङ्गादिभेदं च श्रुतज्ञानमिति भेदकृतो विभागः। इन्द्रियकृतो विभागः पुनरयम्-"सोइंदिओवलद्धी होइ सुयं सेसयं तु मइनाणं । मोत्तूणं दवसुयं अक्खरलंभो य सेसेसु ॥१॥" अस्याः पूर्वगतगाथाया अयमर्थः-श्रोत्रे|न्द्रियेण श्रोत्रेन्द्रियस्य वा उपलब्धिः श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतम् 'इष्टितश्वावधारणविधिरिति' श्रुतं श्रोत्रेन्द्रियोपलब्धिरेवेति द्रष्टव्यं, नतु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेति, अतिप्रसङ्गापत्तेः, तथाहि-श्रोत्रेन्द्रियोपलब्धिरपि काचिदवग्रहेहापायरूपा मतिज्ञानं, श्रुतग्रन्थानुसारिण्या एव तस्याः श्रुतज्ञानत्वाभ्युपगमात् , ततश्च श्रोत्रेन्द्रियोपल-1 ब्धिः श्रुतमेवेत्यवधारणे मतिरूपाया अपि तस्याः श्रुतत्वं प्रसज्यतेति, उक्तं च-"सोइंदियोवलद्धी चेव सुयं न उ हतई सुयं चेव । सोइंदिओवलद्धीवि काइ जम्हा मइन्नाण ॥१॥ मिति" ॥ 'सेसयं तु मइनाणमिति' शेषं यत् चक्षु-18 रादीन्द्रियोपलब्धिरूपं विज्ञानं तन्मतिज्ञानं भवतीति संबध्यते । तुशब्दोऽनुक्तसमुच्चये । आस्तां शेषं विज्ञानं श्रोत्रेन्द्रियोपलब्धिरपि काचिदवग्रहेहापायरूपा मतिज्ञानमिति समुचिनोति, तदुक्तम्-तु समुचवयणाओ काई सोइंदिओ ॥३०॥ १ श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतं शेषकं तु मतिज्ञानम् । मुक्त्वा द्रव्यश्रुतमक्षरलाभश्च शेषेषु ।। २ श्रोत्रेन्द्रियोपलब्धिश्चैव श्रुतं नतु सका श्रुतं चैव । श्रोत्रेन्द्रियोपलब्धिरपि काचित् यस्माद् मतिज्ञानमिति ॥ ३ तुसमुच्चयवचनात् काचित् श्रोत्रेन्द्रियो MEROLOGESSIONAL Jain Education na For Private & Personel Use Only Maw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy