________________
ज्ञानाना पञ्चप्रकारता
धर्मसंग्रह-18
ण य तं तहोवलद्धा उक्करिसापकरिसविसेसा ॥ ८३७ ॥ णीवृत्तिः
यस्मादविचलितखभावे-एकान्तेनैकरूपे ज्ञत्वे सति ज्ञानस्य एकान्ततत्वभावत्वं-सर्वथा ज्ञप्त्येकखभावत्वं युज्यते ॥२९९|| इनान्यथा, न च तत्-अविचलितखभावं ज्ञत्वमस्ति । कुत इत्याह-'तहोवेत्यादि' तथा प्रतिप्राण्यनुभवसिद्धतया उपलब्धात् उत्कर्षापकर्षविशेषात्, उपलभ्येते हि अभ्यासभावाभावादिना ज्ञानस्योत्कर्षापकर्षाविति ॥ ८३७ ।।
तम्हा परिथरातो निमित्तभेदातो समयसिद्धातो।
उववत्तिसंगओ चिय आभिणिबोहादिगो भेदो ॥ ८३८॥ तस्मात् परिस्थूरात वक्ष्यमाणलक्षणानिमित्तभेदात् समयसिद्धात्-प्रवचनप्रसिद्धादाभिनिबोधादिको भेदो ज्ञानसोपपत्तिसंगत एव-युक्तियुक्त एव ॥ ८३८ ॥ तमेव परिस्थूरं निमित्तभेदमुपदर्शयति
घातिक्खयो निमित्तं केवलनाणस्स वन्निओ समए ।
मणपजवनाणस्स उ तहावितो(हो) अप्पमादोत्ति ॥ ८३९ ॥ घातयन्ति ज्ञानादिकं गुणमिति घातीनि-ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणि तेषां क्षयः-साकल्येनो
॥२९९॥
Jain Education
For Private & Personel Use Only
Mainelibrary.org