SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ गम्यते न चागमात्सकाशात्तदभावः-सर्वज्ञाभावो, यद्-यस्मात् 'तओ त्ति' सक आगमो न तद्विषयो-न वस्तुभावाभावनीतिविषयः। कुत इत्याह-कार्याकार्येषु-कर्त्तव्याकर्त्तव्येषु यतो विधिप्रतिषेधप्रधानः सः-आगम इष्ट इति ॥१२९७॥ उवमाणेणऽवि तदभावनिच्छओ णेव तीरती काउं। तस्सरिसगम्मि दिट्टे अण्णम्मि पवत्तइ तयंपि ॥ १२९८ ॥ ___उपमानेनापि तदभावनिश्चयः-सर्वज्ञाभावनिश्चयो नैव कर्तुं शक्यते, कुत इत्याह-यस्मात्तत्सदृशे-विवक्षितपरिरष्टपदार्थसदृशे अन्यस्मिन् दृष्टे सति तकत्-उपमानं विवक्षितपूर्वदृष्टपदार्थसादृश्यविषये प्रवर्तते । इदमुक्तं भवतिप्रत्यक्षपरिदृष्ट एव सादृश्यविशिष्टे वस्तुनि तदुपमानं प्रमाणमिष्यते, न च तदभावः प्रत्यक्षसिद्धो, नापि सादृश्यवि| शिष्टः, सादृश्यस्य वस्तुधर्मत्वादिति ॥ १२९८ ॥ अर्थापत्तिमङ्गीकृत्याह दिट्रो सुओ व अत्थो णहि तदभावं विणा न संभवति । अत्थावत्तीऽवि तओ ण गाहिगा होइ एतस्स ॥ १२९९ ॥ । दृष्टः श्रुतो वाऽर्थो यदन्तरेण नोपपद्यते यथा-काष्ठस्य भस्मविकारोऽग्नेर्दहनशक्तिमन्तरेण सोऽर्थापत्तिविषयः, न Jain Educat i on For Private Personel Use Only paww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy