________________
धर्मसंग्रहणीवृत्तिः
॥४२४॥
Jain Education
चेह यस्मात् दृष्टः श्रुतो वाऽर्थस्तदभावं - सर्वज्ञाभावं विना न संभवति, अपि तु संभवत्येवेत्यर्थः । तस्मान्नैतस्य सर्वज्ञःभावस्यार्थापत्तिरपि ग्राहिकेति ॥ १२९९ ॥ अभावपक्षमाह -
जोऽविय पमाणपंचगणिवित्तिरूवो मतो अभावोति । सोविय जं णिरुवक्खो ण गमति ता निययणेयं तु ॥ १३०० ॥
योsपि च प्रमाणपञ्चकनिवृत्तिरूपों मतोऽभावः षष्ठप्रमाणाख्यः सोऽपि यत् - यस्मान्निरुपा रूपः - सकलाख्योपा| ख्याविकलः 'ता' तस्मान्निजं ज्ञेयं न गच्छति-न परिच्छिनत्ति, परिच्छित्तिर्हि ज्ञानस्य धर्मो नाभावस्येति । स्यादेतत्, | अभावपरिच्छेद कज्ञानजनकत्वमस्येष्यते न साक्षादभावपरिच्छेदकत्वं तेनोक्तदोषाभाव इति चेत्, न, तजनकत्वस्यानुपपत्तेर्न चास्य तज्जननशक्तिरस्ति एकान्ततुच्छत्वात् अन्यथा ततुच्छत्वविरोधात् ॥ १३०० ॥ अपिच, सोऽभावोज्ञातः सन् अभावपरिच्छेदकं ज्ञानं जनयेत् नाज्ञातो, नहि धूमः खज्ञानमन्तरेणाग्निविषयं ज्ञानं जनयति । ततः किमित्याह
यसो तीरइ गाउं अक्खं व ण यऽन्नहा कुणति कज्जं । विरहा इमी (अव) भावे सो कहमभावोति ? | १३०१ ॥
For Private & Personal Use Only
सर्वज्ञसिद्धिः
॥४२४॥
www.jainelibrary.org