SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२२७॥ ज्ञानादिपरिणतिविघातनादिसामर्थ्यसंयुतं-ज्ञानदर्शनादिपरिणतिविघातसातासातानुभवादिसामोपेतं कर्म । संग्रहणिः तत्पुनः कर्म प्रतिनियतस्वभावभेदादष्टप्रकारं प्रज्ञप्तं वीतरागैः॥६०६॥ तानेव प्रकारानाह पढमं नाणावरणं वितियं पुण होइ ईसणावरणं । ततियं च वेयणिजं तहा चउत्थं च मोहणियं ॥ ६०७ ॥ प्रथमम्-आद्यं ज्ञानावरणं ज्ञायतेऽर्थो विशेषरूपतयाऽनेनेति ज्ञानं-मतिज्ञानादि, आत्रियतेऽनेनेति आवरणं "करणाधारे वाऽनडि"त्यनद , आवृणोतीति वा "कृद्वहुलमिति” वचनात् कर्त्तर्यनट् ज्ञानस्यावरणं ज्ञानावरणं, द्वितीयं तु पुनर्भ वति दर्शनावरणं, दृश्यते-सामान्यरूपतयाऽवगम्यतेऽर्थोऽनेनेति दर्शनं चक्षुर्दर्शनादि, तस्यावरणं दर्शनावरणं, तृतीयं च ४ वेदनीयं सातासातरूपेण वेद्यते इति वेदनीयं, तथा चतुर्थ च मोहनीयं मोहयति-विपर्यासमापादयतीति मोहनीयम्६०७13 आउयनामं गोत्तं चरिमं पुण अंतराइयं होइ । __ मूलप्पगडीउ एया उत्तरपगडी अतो वोच्छं ॥ ६०८ ॥ | आयुष्कं नाम गोत्रं, तत्र एति याति चेत्यायुः अननुभूतमेति अनुभूतं च यातीत्यर्थः, यद्यपि च सर्व कर्म एवं* भूतं तथापि पङ्कजादिशब्दवत् रूढिविषयत्वात् आयुःशब्देन पञ्चममेव कर्माभिधीयते । तथा नामयति-गत्यादि-IN ॥२२७॥ JainEducation.in For Private Personal Use Only O w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy