________________
Jain Educat
एवं च ठिए संते धम्माधम्माण जह उ संपत्ती ।
जुज्जइ सवित्रं तह फुडवियडं उवरि वोच्छामि ॥ ६०४ ॥
एवं च स्थिते सति खपरिणामविशेषभावादेव दोषाभावे सति यथा धर्माधर्मयोः संप्राप्तिर्युज्यते तथा सविस्तरं | स्फुटविकटमुपरि वक्ष्यामीति । तन्न दण्डिकग्रहमरणादौ खकृतभोक्तृत्वव्यभिचारस्तथा च सति सिद्ध एष जीवो भोक्तेति स्थितम् ॥ ६०४ ॥ एतदेवोपसंहरन्नाह—
तम्हा भोत्ता जीवो पसाहिओ कम्मजोगमेतस्स ।
वोच्छं ब्रुवइटुं धम्मादिनिबंधणं कमसो ॥ ६०५ ॥
तस्माद्भोक्ता जीवः, स च भोक्ता यथा भवति तथाऽनुभव लोकागमप्रमाणैः प्रसाधितः । सांप्रतमेतस्य जीवस्य 'जीवस्स कम्मजोगे य तस्सेति' वचनेन पूर्वोपदिष्टं कर्मयोगं - कर्मसंबन्धं धर्मादिनिबन्धनं-धर्माधर्मनिबन्धनं क्रमशो वक्ष्ये इति ॥ ६०५ ॥ प्रतिज्ञातमेवाह
ational
नाणादिपरिणतिविघायणादिसामत्थसंजुयं कम्मं । तं पुण अटूपगारं पन्नत्तं वीयरागेहिं ॥ ६०६ ॥
For Private & Personal Use Only
www.jainelibrary.org