SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Jain Educat एवं च ठिए संते धम्माधम्माण जह उ संपत्ती । जुज्जइ सवित्रं तह फुडवियडं उवरि वोच्छामि ॥ ६०४ ॥ एवं च स्थिते सति खपरिणामविशेषभावादेव दोषाभावे सति यथा धर्माधर्मयोः संप्राप्तिर्युज्यते तथा सविस्तरं | स्फुटविकटमुपरि वक्ष्यामीति । तन्न दण्डिकग्रहमरणादौ खकृतभोक्तृत्वव्यभिचारस्तथा च सति सिद्ध एष जीवो भोक्तेति स्थितम् ॥ ६०४ ॥ एतदेवोपसंहरन्नाह— तम्हा भोत्ता जीवो पसाहिओ कम्मजोगमेतस्स । वोच्छं ब्रुवइटुं धम्मादिनिबंधणं कमसो ॥ ६०५ ॥ तस्माद्भोक्ता जीवः, स च भोक्ता यथा भवति तथाऽनुभव लोकागमप्रमाणैः प्रसाधितः । सांप्रतमेतस्य जीवस्य 'जीवस्स कम्मजोगे य तस्सेति' वचनेन पूर्वोपदिष्टं कर्मयोगं - कर्मसंबन्धं धर्मादिनिबन्धनं-धर्माधर्मनिबन्धनं क्रमशो वक्ष्ये इति ॥ ६०५ ॥ प्रतिज्ञातमेवाह ational नाणादिपरिणतिविघायणादिसामत्थसंजुयं कम्मं । तं पुण अटूपगारं पन्नत्तं वीयरागेहिं ॥ ६०६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy