________________
धर्म
॥२२६॥
परवञ्चनादियोगो वञ्चकस्य कर्मतः-पूर्वखकृततथाविधकर्मणः सकाशाद्भवति, इतरस्यापि-वन्यस्य वञ्चना-वय-1 संग्रहणिः मानता तत एव-कर्मणः पूर्वखकृताद्विज्ञेया । इत्थं चैतदङ्गीकर्तव्यमितरथा खकृतकर्मत एव वञ्चयस्य वञ्चनानभ्युप-101 गमे यादृच्छिकप्रसङ्गः-यादृच्छिकवञ्चनायोगप्रसङ्गः । यदृच्छातो यस्य कस्यचित् ततो वञ्चकाद्वञ्चनाप्रसक्तिरित्यर्थः॥ ॥६०२॥ अत्र पर आह
एवं च कुतो दोसो ? तत्तो चिय संकिलेसओ सो य।
असुहाणुबंधिकम्मोदयाउ भणितो जिणिंदेहिं ॥ ६०३ ॥ | यदि वश्यस्य वञ्चना पूर्वखकृतकर्मत एवोपजायते नतु वञ्चकवशात्तत एवं सति वञ्चकस्य कुतो दोषः-परलोक-18 प्रतिपन्थिकर्मोपचयलक्षणो?, नव कुतश्चित् , नहि वश्यस्य वञ्चना वञ्चकेन क्रियते येन तस्य दोषः स्यात् , किंतु पूर्व|खकृतकर्मणैवोदितेनेति। अत्र सूरिराह-'तत्तो चिय संकिलेसओ' तत एव वञ्चनाकरणप्रवृत्तिनिवन्धनात् संक्तशादचकस्य दोषः, स हि वञ्चनाकरणप्रवृत्तिनिबन्धनं संक्लेश एकान्तेनाशुभोऽशुभश्चाशुभकर्मनिवन्धनमिति दोष एव वञ्चकस । सो य इत्यादि' स च वञ्चनाकरणप्रवृत्तिहेतुभूतः संक्लेशो जिनेन्द्रणितोऽशुभानुबन्धिकर्मोदयतस्ततः 'परवञ्चणादिजोगो कम्माओ' इत्यादि समीचीनमेव ॥६०३॥
१ इत्यपि इतिक-पुस्तके ।
SACROSAGARMEROCRORE
॥२२६॥
Jain Education
For Private & Personel Use Only
ww.jainelibrary.org