SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ RECORDCR तं च विचित्तं आयासभोगफलभेदओ नेयं ॥ ६०० ॥ प्रव-पूर्वस्मिन् भवे काले वा यत् उपात्तं खलु कर्म तत् खकृतं जिना युवते, तच खकृतमायासफलभोगफलभेदेन विचित्रं ज्ञेयम् ॥ ६००॥ कथमित्याह परवंचणादिजोगा जं कयमिहई किलेसभोगं तं । इतरातो भोगफलं बझं सहकारिमो तस्स ॥ ६०१ ॥ I परवञ्चनादियोगात् यत् कृतमिह जगति कर्म, इकारः पादपूरणे, तदाह-"इजेराः पादपूरणे" इति, तत् क्लेशभोगक्लेश एव आयास एव भोगो यस्य तत्तथा, इतरस्मात्-परवञ्चनापरिहारादेयत्कृतं कर्म तद्भोगफलं-विशिष्टाहादरूपसातानुभवफलम् । यत्पुनर्बाह्य-राजग्रहस्रक्वन्दनादि तत्तस्यैव कर्मणो भोगफलस्य फलदानाभिमुखीभूतस्य सहकारिकारणम् । मो इति निपातः पूरणे । तदन्तरेण प्रायः खफलदातृत्वायोगात्, बन्धकाले तथाखभावतयैवायवद्धत्वादिति ॥६०१॥ परवञ्चनादियोगोऽपि जीवस्य कथं भवतीति चेत् । अत आह परवंचणादिजोगो कम्माओ वंचणा य इतरस्त । तत्तो च्चिय विन्नेया इहरा जाइच्छियपसंगो ॥ ६०२ ॥ ACCO-SHASHA CREGCOMCGMAAROCCACY Jain Educatori a For Private & Personel Use Only Vrow.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy