SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२२५॥ Jain Education वाणिय किसी लादी दिट्ठा जं सकयभोइ ति ॥ ५९८ ॥ इतरथा - लोकागमसिद्धभोक्तृत्वानभ्युपगमे कृतवैफल्यं पूर्वकृतकर्म नैष्फल्यं प्राप्नोति । प्राप्नोतु का नो हानिरिति चेत् । अत आह-'तद्भावे' पूर्वकृत कर्मवैफल्यभावे 'हंदीति' परामन्त्रणे दृष्टबाधा प्राप्नोति । कथमित्याह-यत्- यस्मात् वणिक्र कृषीवलादयः स्वकृतशुभाशुभफलभोगिनो दृष्टाः, तन्न खकृतकर्मवैफल्यम् । तथा च सति सिद्धो जीवः कर्मणां भोक्तेति ॥ ५९८ ॥ पर आह दंडिगगहमरणादौ ण सगडभोइत्तणं अणेगंतो । आयासेणुवभोगा एगन्तो चेव नायवो ॥ ५९९ ॥ दण्डिकग्रहेण - राजग्रहेण यन्मरणं तदादौ सति न स्वकृतभोगित्वं न पूर्वोपात्तशुभकर्मफलभोक्तृत्वं, अपान्तराल एव तस्य मरणादिभावात् । यदि हि स जीवेत् न वा सर्वथा म्रियेत ततः पूर्वोपात्तशुभकर्मफलमुपभुञ्जीतापि इति अनेकान्तो-व्यभिचारो जीवस्वकृतभोक्तेत्यस्य संगरस्य । आचार्य आह- 'आयासेत्यादि' आयासेन-क्लेशेन तस्य स्वकृतकर्म फलस्योपभोगादेकान्त एव अव्यभिचार एव ज्ञातव्यः ॥ ५९९ ॥ एतदेव भावयतिजिमुवत्तं खलु कम्मं तं सगडमो जिणा विंति । For Private & Personal Use Only संग्रहणिः, ॥२२५॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy