SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ धर्म- ॥२२९॥ CARDOCOCOCALCROCOCKSCORE रणं चक्षुर्दर्शनावरणं, चक्षुनिमित्तसामान्योपयोगावरणमित्यर्थः । इतरदर्शनावरणमचक्षुर्दर्शनावरणं चक्षुर्वर्जशेषेन्द्रि-12 संग्रहणिः. यमनोदर्शनावरणमितियावत् । अवधिदर्शनावरणमवधिसामान्योपयोगावरणं, एवं केवलदर्शनावरणमपि वाच्यम् । सातासातद्विभेदं च वेदनीयं ज्ञातव्यं-सातवेदनीयमसातवेदनीयं चेति । तत्राहादरूपेण यद्वेद्यते तत्सातवेदनीयं, यत् पुनः परितापरूपेण वेद्यते तदसातवेदनीयम् ॥ ६११॥ दुविहं च मोहणिजं दंसणमोहं चरित्तमोहं च । दसणमोहं तिविहं सम्मेतरमीसवेदणीयं ॥ ६१२ ॥ द्वे विधे यस्य तत् द्विविधं, चः समुच्चये, मोहनीयं प्राङ्गिरूपितशब्दार्थम् । द्वैविध्यमेवाह-दर्शनमोहनीयं चारित्रमोहनीयं च । दर्शन-सम्यग्दर्शनं तत्त्वार्थश्रद्धानलक्षणं तन्मोहयतीति दर्शनमोहनीयम् । एवं चारित्रमोहनी| यमपि वाच्यम् । चारित्रं-सावधेतरयोगनिवृत्तिप्रवृत्तिलिङ्गमात्मपरिणामरूपम् । चः समुच्चये । तत्र दर्शनमोहनीयं त्रिप्रकारम्-'सम्यक्त्वेतरमिश्रवेदनीयम्' वेदनीयशब्दः प्रत्येकमभिसंवध्यते, तत्र सम्यक्त्वरूपेण यद्वेद्यते तत्सम्यक्त्ववेदनीयम् , इतरत्-मिथ्यात्वं तेन रूपेण यद्वद्यते तन्मिथ्यात्ववेदनीयं, मिश्रग्रहणात् सम्यक्त्वमिथ्यात्वग्रहणं तेन रूपेण यद्वेद्यते तत्सम्यक्त्वमिथ्यात्ववेदनीयम् । ननु सम्यक्त्ववेदनीयं कथं दर्शनमोहनीयं?, न हि तत् दर्शनं T ww.jainelibrary.org For Private & Personal Use Only Jain Education
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy