________________
Jain Education
कीटकादिदेशे हि पादादिप्रक्षालनपानीयोज्झने क्रियमाणे कीटकादिसखानां हिंसाऽवश्यं भाविनी, न चेच्छति गृही तकत् - पादादिप्रक्षालनजलं यतः स्थानात् प्रथमत आनीतं तस्मिन् स्थाने क्षेतुं न च यस्मिन् देशे कीटकादिरहिते तदुचितमुज्झितुं तत्र देशे कराभ्यां नेतुं शक्यते, तत् कथमत्र कर्त्तव्यं १, ततः पात्रग्रहणं कर्त्तव्यमेव ॥। १०८२ ॥ अत्र परस्यावकाशमाशङ्कते -
सिय पत्तम्मिवि गहिए संसत्ते नियमतो इमे दोसा ।
उचिएवि पुढविखणणादिगा उ णणु बहुतरा होंति ॥ ९०८३ ॥
स्यादेतत्, पात्रेऽपि संस के पानीयादौ गृहीते सति ननु नियमत इमे - वक्ष्यमाणा दोषाः प्राप्नुवन्ति । उचि - | तेऽपि स्थाने तस्मिन् संसक्ते जलादौ परिस्थाप्यमाने पृथिवीखननादयो बहुतरा भवन्ति ॥ १०८३ ॥ तथाहिपुढवीण काया अखए य तं सुसइ मुक्कमेत्तं तु । जलउल्ले कायच्चिय भंडगचाए (वि) अहिगरणं ॥ १०८४ ॥
पृथ्वीखनने कायाः - पृथिवीकायाः सत्त्वा व्यापाद्यन्ते, अखाते च - अखनने च तत्-संसक्तं जलं मुक्तमात्रमेव सत्
For Private & Personal Use Only
www.jainelibrary.org