________________
धर्मसंग्रह- नोक्तदोषावकाश इति चेत् ?, न, अदर्शनमात्रेण तदभावनिश्चयानुपपत्तेः। न चादर्शनमात्रच्छलेन सत्वा न सन्तीति परिग्रहविणीवृत्तिःप्रतिपद्य तदुपभोगः क्रियमाणो न दोषाय भवेत्, नहि श्लथविषचूर्णव्यामिश्रे पयसि भुज्यमाने अनुपलभ्यमाना रतौ धर्माअपि विषकणिका जीवितापगमाय न प्रभवन्तीति ॥ १०८० ॥
पकरण॥३६६॥ उसिणोदगं अह भवे ण होइ पतिगेहमेव तं लोए।
स्यासङ्गता पडिलेहणाह सेसे तदन्नसंसत्तगे किह णु ? ॥ १०८१ ॥ उष्णोदकमथ भवेत्तत्र ततस्तेन करचरणप्रक्षालनाददोष इति । अत्राह-'नेत्यादि' न भवति प्रतिगृहमेव तत्-11 उष्णोदकं लोके, तत एतदप्युत्तराभासमेक । अथ शेष-तन्दुलोदकोष्णोदकव्यतिरिक्त चतुर्थरसादौ प्रतिलेखनाप्रत्युपेक्षणा कर्तव्या, ततश्चतुर्थरसादिना पादादिप्रक्षालनं करिष्यत इति प्रतिपद्येथाः ? ननु तस्मिन्नपि शेषेतदन्यसत्त्वसंसक्ते सति कथं नु भविष्यति जीवव्याघाताभावो', नैव कथंचनेति भाव इति यत्किंचिदेतत् ॥ ॥ १०८१ ॥ पुनरप्यत्र दोषान्तरमाह
॥३६६॥ पाणुज्झणे हि हिंसा णेच्छइ य गिही तयं तहिं छोढुं । ण य तीरइ जत्थुचियं नेऊण करेहि कह एत्थ ? ॥ १०८२ ॥
ALSARLSSSC
Jain Education
For Private Personal Use Only
www.jainelibrary.org