SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह- नोक्तदोषावकाश इति चेत् ?, न, अदर्शनमात्रेण तदभावनिश्चयानुपपत्तेः। न चादर्शनमात्रच्छलेन सत्वा न सन्तीति परिग्रहविणीवृत्तिःप्रतिपद्य तदुपभोगः क्रियमाणो न दोषाय भवेत्, नहि श्लथविषचूर्णव्यामिश्रे पयसि भुज्यमाने अनुपलभ्यमाना रतौ धर्माअपि विषकणिका जीवितापगमाय न प्रभवन्तीति ॥ १०८० ॥ पकरण॥३६६॥ उसिणोदगं अह भवे ण होइ पतिगेहमेव तं लोए। स्यासङ्गता पडिलेहणाह सेसे तदन्नसंसत्तगे किह णु ? ॥ १०८१ ॥ उष्णोदकमथ भवेत्तत्र ततस्तेन करचरणप्रक्षालनाददोष इति । अत्राह-'नेत्यादि' न भवति प्रतिगृहमेव तत्-11 उष्णोदकं लोके, तत एतदप्युत्तराभासमेक । अथ शेष-तन्दुलोदकोष्णोदकव्यतिरिक्त चतुर्थरसादौ प्रतिलेखनाप्रत्युपेक्षणा कर्तव्या, ततश्चतुर्थरसादिना पादादिप्रक्षालनं करिष्यत इति प्रतिपद्येथाः ? ननु तस्मिन्नपि शेषेतदन्यसत्त्वसंसक्ते सति कथं नु भविष्यति जीवव्याघाताभावो', नैव कथंचनेति भाव इति यत्किंचिदेतत् ॥ ॥ १०८१ ॥ पुनरप्यत्र दोषान्तरमाह ॥३६६॥ पाणुज्झणे हि हिंसा णेच्छइ य गिही तयं तहिं छोढुं । ण य तीरइ जत्थुचियं नेऊण करेहि कह एत्थ ? ॥ १०८२ ॥ ALSARLSSSC Jain Education For Private Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy