SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ परिचयः REA ग्रन्थकार | श्लोकः सूरिसमीपोपगतावदातप्रव्रज्यो ज्यायसीं स्वसमय-परसमयकुशलतामवाप्य महत् प्रवचनवात्सल्यमवलम्बमानश्चतुर्दश प्रकरणशतानि चकार" इत्युपदेशपदान्त्यगाथाव्याख्यायां श्रीमुनिचन्द्रसूरिसूचितचरित्रलेशेन प्रभावकचरित्र-गणधरसर्धाशतकवृत्ति-प्रबन्धकोश-नाना॥ ५ ॥ विधपट्टावल्यादीनां विलोकनेन च इमे आचार्यवर्याः प्रथमावस्थायां-चित्रकूटनगराधिनाथस्य जितशत्रुनाम्नो भूमिपालस्य पुरोहिता द्विज |कुलतिलकाश्चासन्नित्यत्र न कोपि विप्रतिपादनपरः । | इमे खलु कोविदशेखराः सर्वतत्रस्वतश्रीभूय स्वसममन्यं मनीषिणममन्यमाना:-"येनोक्तं नाऽवबुध्येय तदन्तेवासितामाश्रयेय"इति प्रतिज्ञासूत्रेण निजमात्मानं समयीयमन् । वर्ण्यतां नाम कोविदकुलेनेयं ज्ञानाजीर्णत्वप्रभवो व्याधिरिति । निधीयतां वैषां शिरसि दृढामिमानाख्यदोषाधिरोपः । तदपि किमिदं ज्ञानाजीर्णत्वम् ? किमुतेयमवलेपकारिता ?, । भणन्तु किल भवन्तः समेपि समकालमेव आमिति, न भवन्मतमेतदनुकूलयितुमुत्सहतेऽस्मदीयं चेतः । कथं नूत्सहेत ! हन्त ! न सूक्ष्मेक्षिकया समालोच्यते स्थलमिदं भवद्भिः, किञ्चिदग्रतोऽवसर्पणीयम् । पर्यालोचनीयैतेषां जयपराजयस्थितिः, किमेतैर्भगवत्या याकिन्या समं कापि संसदि शास्त्रार्थः पर्यचालि ? यदि वा तया परावर्त्तमाना "चक्किदुगं हरिपणगं" इतीयं गाथा अर्थतो नावबुद्धा तैरित्यत्राप्यासीत् कोऽपि साक्षी; ? यतः "प्रतिज्ञापतितः खल्वेषः" इति भीतिमाशङ्कमानाः स्वप्रतिज्ञातार्थपालनाय तद्विनेयीभावमुपादातुमात्मानमुपस्थापयेयुस्तत्संनिधानम् ? । दुर्घटं चैतदवलेपलिप्तमनसा सुमनसामपि यन्मनःसाक्षिकमपि प्रतिज्ञाभङ्गमचिकीर्षन्तः स्वयमेव ते स्वपराजयमङ्गीकुर्युः । तदेतेन चित्रतागर्भेण व्यतिकरेणेत्थंकारमेव टूि कथं न निर्धार्येत ?, यदुत, नाऽऽसीत् पूर्वनिगदिता प्रतिज्ञा गर्वनिबन्धना; अपितु सत्यतत्त्वजिज्ञासाहेतुरिति । भवतु वा कथमपि | तथापि सा हरिभद्रसूरीणां तु तत्त्वफलेनैव फलितवतीत्यत्र तु न केनापि विप्रतिपत्तव्यं भवतीति । C ॥५ ॥ ROCORRIGARLS Jain Educaton Intl For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy