SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥४३४ ॥ यच्च-यस्माच्च इदं-केवलज्ञानमात्मधर्मः स चात्मधर्मः समये परिमितमान आत्मस्थो मतः । ननु भवत्येवं परं, किंत्विदमात्मानं विमुच्य सकलमिदं जगलोकालोकात्मकं गत्वाऽवगच्छति, ततः सर्वगतमिति, अत्राह - 'नयेत्यादि ' नच-नैव अद्रव्या- द्रव्यरहिता गुणा-ज्ञानादयः संक्रामकाः - संक्रमणक्रियाविधायिनो युज्यन्ते, तथादर्शनाभावात् । एवः- पूरणे। युज्यन्तां वा तथापि कथमलोके गच्छति ?, तत्र गत्युपष्टम्भकधर्मास्तिकायाभावादित्युक्तम् ॥ १३३० ॥ उपसंहरति तम्हा सर्व्वपरिच्छेदसत्तिमन्तं तु णायजुत्तमिणं । तोचि णीसेसं जाणति उप्पत्तिसमयम्मि ॥ १३३१ ॥ - तस्मादात्मस्थमेव सत् सर्वपरिच्छेदशक्तिमत् एतत्- केवलज्ञानमितीदं ज्ञानं (न्याय) युक्तम् । अत एव च - सर्वपरिच्छेदशक्तिमत्त्वादेव चोत्पत्तिसमय एव निःशेषं जानाति, अन्यथा समयमात्रेणालोकस्यानन्ततया सामस्त्येन गमनासंभवात् कथमुत्पत्तिसमये निःशेषं जानीयात् ? ॥ १३३१ ॥ अथोच्येत - कथमेतत्प्रत्येतुं शक्यते यथोत्पत्तिसमय एव तथापरिच्छेदशक्तियुक्ततया निःशेषं जानातीति ?, उपपत्त्यभावाद्, अत उपपत्तिमाह जह कस्सवि सयराहं जायति पंचत्थिकायविण्णाणं । Jain Education International For Private & Personal Use Only केवलज्ञाने ज्ञेयच्छा या संक्रमाभावः ॥४३४ ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy