SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Jain Education समवाय लक्खणं संबंधेणं ण तंपि संबद्धं । तदभिन्नता को अन्नो एस समवायो ? ॥ ६६१ ॥ अवयव्येष खावयवैः सह समवायलक्षणेन संबन्धेन संबद्धो न तदपि - आकाशं, ततो नामूर्त्तत्वाभिन्नदेशत्वावि| शेषेऽपि तस्योपलम्भप्रसङ्ग इति । अत्राह - 'तदभिन्नेत्यादि' ननु तदभिन्नदेशतायाः - खावयवाभिन्नदेशतायाः सकाशात् | अन्यः क एष समवायोऽवयविनः स्वावयवेषु ?, नैव कश्चिदित्यर्थः, किंतु तदभिन्नदेशतैव सा चाकाशेऽप्यविशिष्टेति तस्याप्युपलम्भः प्राप्नोति, न च भवति, तस्मादवयविनोऽपि मा भूदिति ॥ ६६१ ॥ तम्हा मुत्तसरूवानुगमं मोत्तूण णत्थमुत्तस्स । गहणं तब्भावम्मिय एगंतेणं कहं भेदो? ॥ ६६२ ॥ तस्मान्मूर्त्तखरूपानुगमं-मूर्त्तिमत्खारम्भकावयव स्वरूपानुगमनं मुक्त्वा नास्त्यमूर्त्तस्यावयविनो ग्रहणं, तद्भावे चमूर्त्तखारम्भकावयव खरूपानुगमभावे च कथमेकान्तेन द्विप्रदेशिकावयविपरमाणुद्वयोर्भेदः १, किंत्वभेद एव, तथा च सति पूर्वोक्तानित्यत्वादिदोषप्रसक्तिरव्याहतप्रसरेति यत्किंचिदेतत् । किं च तस्यावयविनः खारम्भकावयवेभ्यो जन्मापि न युक्त्योपपद्यते । तथाहि - परमाणव आकालमप्रच्युतानुत्पन्नस्थिरैकखभावाः । " सूक्ष्मो नित्यश्च भवति For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy