SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह ० विषया ॥ ४२ ॥ Jain Education विषयाः पत्राङ्काः पृष्ठम् ईश्वरस्य तत्कर्तृत्वे नानाविधदोषापत्तिः ८४ .... ८५ | ईश्वरस्य रागादिरहितत्वे जगन्निर्माण प्रयोजनाभावः ८४ तन्निर्माणप्रवृत्तिहेतुस्वभावे मानाभावः कथञ्चित् तत्कल्पने च केशादिहेतुत्वेन तस्यासुन्दरता | सत्तामात्रेण तत्कर्तृत्वे जगतोऽनादित्वप्रसङ्गः स्वभावभेदे ईश्वरस्यादिमत्त्वप्रसङ्गः जीवानां स्वभावविशेष कल्पने युक्तिविरहः मध्यस्थस्येश्वरादिभेदेन विचित्रसत्त्वनिर्माणाऽयुक्तत्वम् ८८ ८८ ८८ .... c... .... क्रीडयापि तन्निर्माणं मध्यस्थस्याऽयुक्तम् तस्य रागादिसहितत्वे जगन्निर्माणासामर्थ्यम् अकृत्रिमत्वेऽपि सरागस्य न निर्माणसामर्थ्यम् सरागस्याऽकृत्रिमत्वमपि न फलवत् **** ८६ ८६ ८७ ८८ ८९ ८९ २ २ १ १ २ १ १ १ २ २ १ २ विषयाः पत्राङ्काः पृष्ठम् ९० १ रागादियुक्तस्य कर्मबन्धस्तत्फलवेदनप्रसङ्गश्च ..... कर्मा बन्धकस्वभावस्य निराकरणम् अनादिमदीश्वरप्रतिषेधनम् ९० २ ९३ १ ९३ १ ९३ तस्य कर्तृत्वे एव दूषणान्तरम् अजीवस्य जीवकर्तृत्वनिषेधः जीवाजीवातिरिक्तवस्त्वभावात् कर्तृवादस्याऽयुक्तत्वम् ९४ जीवानामनादिनिधनत्वे कारण निदर्शनम् ९४ अमूर्तत्वद्वारम् - अमूर्तत्वसाधकप्रमाणम् अमूर्तत्वसाधकप्रमाणे हेतुकदम्बकम् .... For Private & Personal Use Only .... .... .... .... ---- .... **** ९५ ९५ परिणामित्वद्वारम् - सुखादियोगान्यथानुपपत्त्या जीवस्य परिणामित्वम् ९६ २ १ - % % ऽनुक्रमः । ॥ ४२ ॥ w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy