________________
धर्मसंग्रह ० विषया
॥ ४२ ॥
Jain Education
विषयाः
पत्राङ्काः पृष्ठम्
ईश्वरस्य तत्कर्तृत्वे नानाविधदोषापत्तिः
८४
....
८५
| ईश्वरस्य रागादिरहितत्वे जगन्निर्माण प्रयोजनाभावः ८४ तन्निर्माणप्रवृत्तिहेतुस्वभावे मानाभावः कथञ्चित् तत्कल्पने च केशादिहेतुत्वेन तस्यासुन्दरता
| सत्तामात्रेण तत्कर्तृत्वे जगतोऽनादित्वप्रसङ्गः स्वभावभेदे ईश्वरस्यादिमत्त्वप्रसङ्गः जीवानां स्वभावविशेष कल्पने युक्तिविरहः मध्यस्थस्येश्वरादिभेदेन विचित्रसत्त्वनिर्माणाऽयुक्तत्वम् ८८
८८
८८
....
c...
....
क्रीडयापि तन्निर्माणं मध्यस्थस्याऽयुक्तम् तस्य रागादिसहितत्वे जगन्निर्माणासामर्थ्यम् अकृत्रिमत्वेऽपि सरागस्य न निर्माणसामर्थ्यम् सरागस्याऽकृत्रिमत्वमपि न फलवत्
****
८६
८६
८७
८८
८९
८९
२
२
१
१
२
१
१
१
२
२
१
२
विषयाः
पत्राङ्काः पृष्ठम्
९०
१
रागादियुक्तस्य कर्मबन्धस्तत्फलवेदनप्रसङ्गश्च ..... कर्मा बन्धकस्वभावस्य निराकरणम् अनादिमदीश्वरप्रतिषेधनम्
९०
२
९३
१
९३
१
९३
तस्य कर्तृत्वे एव दूषणान्तरम् अजीवस्य जीवकर्तृत्वनिषेधः जीवाजीवातिरिक्तवस्त्वभावात् कर्तृवादस्याऽयुक्तत्वम् ९४ जीवानामनादिनिधनत्वे कारण निदर्शनम्
९४
अमूर्तत्वद्वारम् -
अमूर्तत्वसाधकप्रमाणम् अमूर्तत्वसाधकप्रमाणे हेतुकदम्बकम्
....
For Private & Personal Use Only
....
....
....
....
----
....
****
९५
९५
परिणामित्वद्वारम् -
सुखादियोगान्यथानुपपत्त्या जीवस्य परिणामित्वम् ९६
२
१
- % %
ऽनुक्रमः ।
॥ ४२ ॥
w.jainelibrary.org