________________
1
विषयाः आगमतोऽपि जीवसिद्धिः सर्वज्ञसिद्धौ वक्ष्यमाणयोरागमस्य प्रामाण्य| प्रमाणान्तरतयोः सूचनम्.... वादिनां परस्परमसंगताभिप्रायत्वेपि नाऽऽगम| स्याऽप्रामाण्यम् ....
.... 'जीवो अणाइनिहणों' इत्यादिवचनानामेव प्रा___ माण्यं न 'पृथ्व्यप्तेजः०' इत्यादीनाम् .... 'विज्ञानघन' इत्यादिपदानां यथार्थव्याख्यानम् आत्मप्रतिषेधकस्यैवात्मत्वम् आत्मनः परलोकगामित्वम् 'परलोकशब्द-'व्याख्या.... कायस्यात्मप्रतिषेधकत्वव्युदासः दान-कृष्यादिक्रियाणामदृष्टफलनिबन्धनता ....
पत्राङ्काः पृष्ठम् ।
विषयाः
पत्राङ्काः पृष्ठम् ७० २ दानादिफले विपर्ययशङ्का तत्समाधानं च ....
पुण्यादिफले विपर्यासशङ्का तन्निवारणं च .... दानादिक्रियाऽन्यथानुपपत्त्या तत्कर्तृत्वेनाऽऽ
स्मसिद्धिः जातिस्मरणस्य संवादित्वं, तत्सिद्धिः, तद्द्वारा
परलोकसिद्धिश्च .... बालस्य प्रथमस्तनाभिलाषेण परलोकसिद्धिः ८२ विज्ञानान्तरजन्यप्रथमविज्ञानेनापि परलोकसिद्धिः ८३ कर्मणो वैचित्र्याद् लाभहरणादिसिद्धेर्जीवास्तित्वं युक्तम८३
अनादिनिधनत्वद्वारम्जीवस्यानादिनिधनत्वे कारणम् १ तस्य कृत्रिमत्वे दूषणम् ....
Jain Education d
isonal
For Private & Personel Use Only
A
Uww.jainelibrary.org