SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 1 विषयाः आगमतोऽपि जीवसिद्धिः सर्वज्ञसिद्धौ वक्ष्यमाणयोरागमस्य प्रामाण्य| प्रमाणान्तरतयोः सूचनम्.... वादिनां परस्परमसंगताभिप्रायत्वेपि नाऽऽगम| स्याऽप्रामाण्यम् .... .... 'जीवो अणाइनिहणों' इत्यादिवचनानामेव प्रा___ माण्यं न 'पृथ्व्यप्तेजः०' इत्यादीनाम् .... 'विज्ञानघन' इत्यादिपदानां यथार्थव्याख्यानम् आत्मप्रतिषेधकस्यैवात्मत्वम् आत्मनः परलोकगामित्वम् 'परलोकशब्द-'व्याख्या.... कायस्यात्मप्रतिषेधकत्वव्युदासः दान-कृष्यादिक्रियाणामदृष्टफलनिबन्धनता .... पत्राङ्काः पृष्ठम् । विषयाः पत्राङ्काः पृष्ठम् ७० २ दानादिफले विपर्ययशङ्का तत्समाधानं च .... पुण्यादिफले विपर्यासशङ्का तन्निवारणं च .... दानादिक्रियाऽन्यथानुपपत्त्या तत्कर्तृत्वेनाऽऽ स्मसिद्धिः जातिस्मरणस्य संवादित्वं, तत्सिद्धिः, तद्द्वारा परलोकसिद्धिश्च .... बालस्य प्रथमस्तनाभिलाषेण परलोकसिद्धिः ८२ विज्ञानान्तरजन्यप्रथमविज्ञानेनापि परलोकसिद्धिः ८३ कर्मणो वैचित्र्याद् लाभहरणादिसिद्धेर्जीवास्तित्वं युक्तम८३ अनादिनिधनत्वद्वारम्जीवस्यानादिनिधनत्वे कारणम् १ तस्य कृत्रिमत्वे दूषणम् .... Jain Education d isonal For Private & Personel Use Only A Uww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy