________________
धर्मसंग्रह ० विषया
॥ ४१ ॥
Jain Education Int
विषयाः
संक्षेपेण प्रकरणसारोपदर्शनपूर्वकं चैतन्यस्य स्वानुरूपकारणत्वेनाऽऽत्मसिद्धिप्रसाधनम्
....
५६
चैतन्यस्य स्वानुरूपान्वयिनिमित्तकतासाधकमनुमानम् ५७ पूर्वोक्तानुमाने हेतोः साध्येन सह प्रतिबन्धसिद्धि: ५८ परेणोद्भावितायां हेतोर्विरुद्धतायामाचार्यस्योत्तरम् ५८ मातृचैतन्यस्य सुतचैतन्याऽननुरूपत्वम् सुतचैतन्यं मातृचैतन्यकार्यमाचक्षाणानां चैतन्यो
५९
....
त्यत्तिवादिनां मतनिरसनम् आत्मप्रतिषेधकप्रमाणाभावः प्रत्यक्षप्रमाणेन तन्निवृत्त्या वा तत्प्रतिषेधाऽयोगः
अनुमानस्य प्रामाण्यसाधनम् अनुमानेनाऽऽत्मनः प्रतिषेधाऽयुक्तत्वम् गौणवृत्त्या विषयालोकादीनां प्रामाण्याभ्युपगमः
----
....
....
पत्राङ्काः पृष्ठम्
....
५९
६१
६१
६४
६५
६६
२
२
१
१
१
२
१
२
२
२
२
विषयाः
मुख्यवृत्त्या प्रतिपत्तेः प्रामाण्यमालोकादीनां वाऽ
प्रामाण्यम्
****
For Private & Personal Use Only
मीमांसकाभिमतस्यालोचनात्मकनिर्विकल्पकज्ञानस्य प्रामाण्यनिराकरणम् नैयायिक-वैशेषिकसंमतस्य 'विशेषणज्ञानं प्रमाणं; विशे
६७
....
ध्यज्ञानं च तत्फलम्' इति मतस्य व्यपाकरणम् ६८ 'ज्ञानस्य प्रमेयसारूप्यं प्रमाणम्' इति वदतां सौगतविशेषाणां मतमपाकृत्य अर्थग्रहणपरिणामलक्षणायाः प्रतिपत्तेः प्रामाण्यस्वीकारः 'गौणवृत्त्यापि ज्ञानमेव प्रमाणम्' इति पूर्वपक्षस्त निरसनं च परशङ्कापनयनपूर्वकमनुमानस्यैव प्रामाण्यस्थिरीकरणम् ६९
....
६९
अनुपलब्ध्यापि नात्मप्रतिषेधः
७०
....
पत्राङ्काः पृष्ठम्
....
६७
६८
१
१
२
२
२
ऽनुक्रमः ।
॥ ४१ ॥
jainelibrary.org