SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह ० विषया ॥ ४१ ॥ Jain Education Int विषयाः संक्षेपेण प्रकरणसारोपदर्शनपूर्वकं चैतन्यस्य स्वानुरूपकारणत्वेनाऽऽत्मसिद्धिप्रसाधनम् .... ५६ चैतन्यस्य स्वानुरूपान्वयिनिमित्तकतासाधकमनुमानम् ५७ पूर्वोक्तानुमाने हेतोः साध्येन सह प्रतिबन्धसिद्धि: ५८ परेणोद्भावितायां हेतोर्विरुद्धतायामाचार्यस्योत्तरम् ५८ मातृचैतन्यस्य सुतचैतन्याऽननुरूपत्वम् सुतचैतन्यं मातृचैतन्यकार्यमाचक्षाणानां चैतन्यो ५९ .... त्यत्तिवादिनां मतनिरसनम् आत्मप्रतिषेधकप्रमाणाभावः प्रत्यक्षप्रमाणेन तन्निवृत्त्या वा तत्प्रतिषेधाऽयोगः अनुमानस्य प्रामाण्यसाधनम् अनुमानेनाऽऽत्मनः प्रतिषेधाऽयुक्तत्वम् गौणवृत्त्या विषयालोकादीनां प्रामाण्याभ्युपगमः ---- .... .... पत्राङ्काः पृष्ठम् .... ५९ ६१ ६१ ६४ ६५ ६६ २ २ १ १ १ २ १ २ २ २ २ विषयाः मुख्यवृत्त्या प्रतिपत्तेः प्रामाण्यमालोकादीनां वाऽ प्रामाण्यम् **** For Private & Personal Use Only मीमांसकाभिमतस्यालोचनात्मकनिर्विकल्पकज्ञानस्य प्रामाण्यनिराकरणम् नैयायिक-वैशेषिकसंमतस्य 'विशेषणज्ञानं प्रमाणं; विशे ६७ .... ध्यज्ञानं च तत्फलम्' इति मतस्य व्यपाकरणम् ६८ 'ज्ञानस्य प्रमेयसारूप्यं प्रमाणम्' इति वदतां सौगतविशेषाणां मतमपाकृत्य अर्थग्रहणपरिणामलक्षणायाः प्रतिपत्तेः प्रामाण्यस्वीकारः 'गौणवृत्त्यापि ज्ञानमेव प्रमाणम्' इति पूर्वपक्षस्त निरसनं च परशङ्कापनयनपूर्वकमनुमानस्यैव प्रामाण्यस्थिरीकरणम् ६९ .... ६९ अनुपलब्ध्यापि नात्मप्रतिषेधः ७० .... पत्राङ्काः पृष्ठम् .... ६७ ६८ १ १ २ २ २ ऽनुक्रमः । ॥ ४१ ॥ jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy