SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पत्राङ्काः पृष्ठम् العلم ال م م विषयाः 18 आत्मनोऽप्रत्यक्षत्वसाधनाय प्रयुक्तानां ___ व्याडीन्द्रदत्तयोर्युक्तीनां निरासः चैतन्यस्य भूतधर्मत्वसाधनाय चार्वाकपूर्वपक्षः चैतन्यस्य भूतधर्मत्वनिषेधः अभिव्यक्तिवादनिराकरणम् चैतन्यस्य धर्मित्वनिरसनम् चैतन्यस्य भूतकार्यत्वप्रतिषेधः कायाकारपरिणतभूतानामपि न धर्मश्चैतन्यम् कारणाननुरूपत्वेन न भूतधर्मश्चैतन्यम् चैतन्यस्य शरीरजत्वनिराकरणम् चार्वाकोपन्यस्तस्य तद्भावे तद्भावात्! | इति हेतोः खण्डनम् .... नास्तिकोपस्थापितस्य मद्यदृष्टान्तस्य विघटनम् विषयाः पत्राङ्काः पृष्ठम् तस्यैव प्रकारान्तरेण निरासः चैतन्यस्य भूतकार्यत्वप्रतिषेधकमनुमानम् .... ४८ प्रकृतानुमानाङ्गभूतस्य दृष्टान्तस्य साध्यविकल तोद्भावनं तन्निराकरणं च .... ४८ अनुत्पन्नवाद्याशङ्किताया हेतोरप्रयोजकताया निरासः ५० जीवद्देवदत्तशरीरादौ यत् चैतन्यं न तद् घटादा विति परोत्तरनिरासः .... आकारविशेषस्य चैतन्यकारणताप्रतिषेधः .... ५१ अनुमानलब्धपारिशेष्यादात्मसिद्धौ परस्य विप्रतिपत्तिस्तदुत्तरं च .... कार्यकारणभावेऽऽनुरूप्यत्वसंस्थापनम् .... चैतन्यस्य प्राणापानोपादानकतानिषेधः م م م م ع २ Jain Education Intel For Private & Personel Use Only SKMjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy