SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ त्मना सर्ववस्तुप्राहकेऽन्तीनमिति तदेव केवलज्ञानं चकास्ति, न ततः पृथग्भूतं केवलदर्शन मिति ॥ १३५२ ॥ अत्र | सिद्धान्तवादी केवलदर्शनस्य खरूपतः पार्थक्यं सिसाधयिपुरिदमाह देसण्णाणोवरमे जह केवलणाणसंभवो भणितो। देसदसणविगमे तह केवलदसणं होतु ॥ १३५३ ॥ यथा भगवति मत्यादिदेशज्ञानोपरमे केवलज्ञानसंभवः स्वरूपेण भणितस्त्वया तथा चक्षुर्दर्शनादिदेशदर्शनविगमे इसति केवलदर्शनमपि ततः पृथक् खरूपतो भवतु, न्यायस्य समानत्वात् , अन्यथा पृथक्तदावरणकल्पनानैरर्थक्यापत्तेः ॥ १३५३॥ अह देसणाणदंसणविगमे तव केवलं मतं गाणं । ण मतं केवलदसणमिच्छामेत्तं णणु तदेवं ॥ १३५४ ॥ अथ देशज्ञानदर्शनविगमे तव केवलज्ञानमेवैकं मतं न मतं केवलदर्शनमिति, अत्राह-ननु तदेवमिच्छामात्रम्-अभिप्रायमात्रं, नत्वत्र काचनापि युक्तिः, न चेच्छामात्रतो वस्तुसिद्धिः, सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्तेः। यदप्युक्तम्-न चैतदपि 8 समीचीन (यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवतीति, तत्र) क्षयोपशमाविशेषेऽपि मत्यादीनामिव जीवखाभा Jain Education For Private & Personel Use Only C a inelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy