SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार परिचयः ॥२३॥ SACROCOCCAS "सिरिपायलित्तकइ-बप्पभट्टि-हरिभद्दसूरिपमुहाणं । किं भणिमो उणज (अज्ज)वि न गुणेहिं समो जगे सुकई॥" (-भुवनसुन्दरीकथायां श्रीविजयसिंहसूरयः) "भई सिरिहरिभद्दस्स सूरिणो जस्स भुवणरंगम्मि । वाणी विसट्टरसभावमंथरा नच्चए सुइरं ॥" (-सुपार्श्वनाथचरिते श्रीलक्ष्मणगणयः) "ये च पूर्व पादलिप्त-शातवाहन-षट्कर्णक-विमलाङ्क-देवगुप्त-बन्दिक-प्रभञ्जन-श्रीहरिभद्रसूरिप्रभृतयो महाकवयो बभूवुः, येषामेकैकोऽपि प्रबन्धोऽद्यापि सहृदयानां चेतांस्यनुहरति, ततः कथं तेषां महाकवीनां कवित्वतत्त्वपदवीमनुभवामः (-संस्कृतकुवलयमालायां श्रीरत्नप्रभसूरयः) तदेवमेषामनन्यसाधारणेनाऽवदातचरितलेशेन श्रुतिपथमायातेनैवेयमभ्युदेति तत्सत्तासमयादिजिज्ञासावृत्तिः, तदुपशमश्च न तदुचितद्र प्रमाण-युक्तिप्रतिपादनमन्तरेणोपजायते इति किञ्चिदिहोपन्यस्तुं योग्यम् । हरिभद्रसूरीणां हि सत्तासमयं प्रत्यपि नैकमताः सर्वेऽपि विद्वांसः । केचित् सिद्धर्षेदर्दीक्षागुरुत्वं वत्समकालभावित्वं च व्याहरन्तो S 18/॥२३॥ ESASkst १-"श्रीपादलिप्तकवि-बप्पभट्टि-हरिभद्रमुरिप्रमुखाणाम् । किं भणामः पुनरद्यापि न गुणैः समो जगति सुकविः ।।" २-"भद्रं श्रीहरिभद्रस्य सूरेयस्य भुवनरङ्गे । वाणी विकसितरसभावमन्थरा नृत्यति सुचिरम् ॥" Jan Eduen For Private Personal use only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy