SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ "श्रीहरिभद्रसूरीन्द्रः पारीन्द्र इव विश्रुतः। परतीर्थ्यास्त्रासयित्वा मृगानिव गुरुर्जयी ॥१॥" (-कश्चित् ) "हारिभद्रवचः क्वेदमतिगम्भीरपेशलम् । क्वचाऽहं शास्त्रलेशज्ञस्तादृक्तन्त्राऽविशारदः॥२॥" येषां गिरं समुपजीव्य सुसिद्धविद्यामस्मिन् सुखेन गहनेऽपि पथि प्रवृत्तः। ते सूरयो मयि भवन्तु कृतप्रसादाः श्रीसिद्धसेन-हरिभद्रमुखाः सुखाय ॥ ३ ॥" (-शास्त्रवार्तासमुच्चयवृत्तौ श्रीयशोविजयोपाध्यायाः) प्रन्थनिचयं विलोक्य जातविस्मयो हरिभद्रस्तुतिरूपं काव्यत्रितयमिदं विनिर्ममे, इदं च तदप्रतो निबद्धेनामुना काव्यद्वयेनाधिगम्यते, तथाहि "सितपटहरिभद्रं ग्रन्थसंदर्भदर्भ विदितमभयदेवं निष्कलङ्काऽकलङ्कम् ।। सुगतमतमथाऽलङ्कारपर्यन्तमुच्चैस्त्रिविधमपि च तर्क वेत्ति यः सांख्य-भट्टौ ॥४॥ श्रीमत्संगमसिंहमूरिसुकवेस्तस्यांहिसेवापरः शिष्यः श्रीजयसिंहमूरिविदुषस्त्रैलोक्यचूडामणेः ।। यः श्रीनागपुरे (र ) प्रसिद्धसुपुरस्थायी श्रुतायागतः श्लोकान् पश्च चकार सारजडिमाऽसौ यक्षदेवो मुनिः ॥५॥" Jain Education inAL For Private & Personel Use Only Shjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy