________________
ग्रन्थकार
परिचयः
॥२२॥
"श्रीसिद्धसेन-हरिभद्रमुखाः प्रसिद्धास्ते सूरयो मयि भवन्तु कृतप्रसादाः। येषां विमृश्य सततं विविधान् निबन्धान शास्त्रं चिकीर्षति तनुप्रतिभोऽपि माक् ॥ ८॥
(स्याद्वादरत्नाकरे श्रीवादिदेवसूरयः) "हारिभद्रं वचः क्वेदमतिगम्भीरपेशलम् । क्व चाहं जडधीरेष स्वल्पशास्त्रकृतश्रमः ॥"
(-धर्मसंग्रहणीटीकायां श्रीमलयगिरिसूरयः) "मतिबौद्धाः! शुद्धा प्रभवति कथं साऽद्य भवतां विचारश्चार्वाकाः! प्रचरति कथं चारुचतुरः।
कुतर्कस्तर्कज्ञाः! किमपि स कथं तर्कयति वः सति स्याद्वादे श्रीप्रकटहरिभद्रोक्तवचने ॥१॥ गवग्रन्थिप्रमाथिप्रकटपटुरणत्कारवाग्भारतुष्टप्रेक्षदर्पिष्ठदुष्टप्रमदवशभुजास्फालनोत्तालबालाः । पद् दृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं तद् गम्भीरप्रसन्नं न हरति हृदयं भाषितं कस्य जन्तोः॥२॥ यथास्थिताहन्मतवस्तुवेदिने निराकृताऽशेषविपक्षवादिने । विदग्धमध्यस्थनृमूढतारये नमोऽस्तु तस्मै हरिभद्रसूरये॥२॥"
(श्रीयक्षदेवमुनिः) १-संगमसिंहसूरिसमीपे नागपुरे श्रुताध्ययनायाऽऽगतो जयसिंहसूरिशिष्यो यक्षदेवनामा कश्चिन्मुनिः श्रीहरिभद्रसूरिकृताऽनेकान्तजयपताकादिन्याय
| ॥२२॥
Jain Education
Ana
For Private & Personel Use Only
aw.jainelibrary.org