SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार परिचयः ॥२२॥ "श्रीसिद्धसेन-हरिभद्रमुखाः प्रसिद्धास्ते सूरयो मयि भवन्तु कृतप्रसादाः। येषां विमृश्य सततं विविधान् निबन्धान शास्त्रं चिकीर्षति तनुप्रतिभोऽपि माक् ॥ ८॥ (स्याद्वादरत्नाकरे श्रीवादिदेवसूरयः) "हारिभद्रं वचः क्वेदमतिगम्भीरपेशलम् । क्व चाहं जडधीरेष स्वल्पशास्त्रकृतश्रमः ॥" (-धर्मसंग्रहणीटीकायां श्रीमलयगिरिसूरयः) "मतिबौद्धाः! शुद्धा प्रभवति कथं साऽद्य भवतां विचारश्चार्वाकाः! प्रचरति कथं चारुचतुरः। कुतर्कस्तर्कज्ञाः! किमपि स कथं तर्कयति वः सति स्याद्वादे श्रीप्रकटहरिभद्रोक्तवचने ॥१॥ गवग्रन्थिप्रमाथिप्रकटपटुरणत्कारवाग्भारतुष्टप्रेक्षदर्पिष्ठदुष्टप्रमदवशभुजास्फालनोत्तालबालाः । पद् दृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं तद् गम्भीरप्रसन्नं न हरति हृदयं भाषितं कस्य जन्तोः॥२॥ यथास्थिताहन्मतवस्तुवेदिने निराकृताऽशेषविपक्षवादिने । विदग्धमध्यस्थनृमूढतारये नमोऽस्तु तस्मै हरिभद्रसूरये॥२॥" (श्रीयक्षदेवमुनिः) १-संगमसिंहसूरिसमीपे नागपुरे श्रुताध्ययनायाऽऽगतो जयसिंहसूरिशिष्यो यक्षदेवनामा कश्चिन्मुनिः श्रीहरिभद्रसूरिकृताऽनेकान्तजयपताकादिन्याय | ॥२२॥ Jain Education Ana For Private & Personel Use Only aw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy