________________
भवति, यत् मवान् बायार्थासत्त्वादिकं शब्दतः-शब्देभ्यो बुद्धायभिहितेभ्यः सकाशात् प्रतीयमानमधमन्यते । साक्षात बुद्धादिना एवमभिहितं यथा-'बायोऽर्थो नास्ति किंतु ज्ञानमात्र'मित्यवमन्यते इत्यर्थः ॥ ६७२ ॥
एवमिह इमं सम्म मिच्छा इतरं तु होइ पडिवत्ती।
बज्झत्थाभावम्मिवि एवं सेसोवि ववहारो ॥ ६७३ ॥ एवम्-अनेन प्रकारेण इदं सम्यक् बुद्धादिना साक्षादेवमभिहितत्वात् ,इतरत् मिथ्या तीर्थान्तरीयैरभिहितत्वात् इति प्रतिपत्तिर्भवति । एवं शेषोऽपि त्यागादानादिको व्यवहारो बाह्यार्थाभावेऽपि द्रष्टव्यः । तस्यापि परादिचित्तमात्र प्रतीत्य तथाभावात्ततो न किंचिन्नः शूणमिति ॥ ६७३ ॥ अत्राह
तस्सावगमाभावे तस्सत्तामेत्तहेतुगो एस।
इच्छिज्जइ ववहारो जति ता अत्थेवि तुल्लमिदं ॥ ६७४ ॥ यदि तस्य-बुद्धादिचित्तमात्रस्यावगमाभावेऽपि तत्सत्तामात्रहेतुको-बुद्धादिचित्तमात्रहतुक एष व्यवहार इष्यते | 'ता' तत इदमर्थेऽपि तुल्यम् , तथाहि-अत्राप्येवं वक्तुं शक्यत एव यथा-अर्थस्वावगमाभावेऽपि तत्सत्तामात्रनिबन्धन एव सर्वोऽपि लौकिको व्यवहार इति ॥६७४॥ .
RECE
Jin Education
a
l
For Private Personal Use Only
Prainerbrary.org