SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणिः ॥२४८॥ यतश्चौरो वन्ध्यापुत्रोऽतोऽसाधुः यद्वा यतः खरशृङ्गं तीक्ष्णं तेन कारणेन साधु इति किमिह विज्ञानं जायते ?, नैव जायत इत्यर्थः, वन्ध्यापुत्रादेरसत्त्वात् । तथा शास्त्रस्यैवाभावात् कथं तदुत्थं विज्ञानं सम्यक् इतरच मिथ्येति विज्ञानमिहोपजायत इति ॥ ६७०॥ एयविगप्पाभावे कुतो विवादोत्ति ? कुणसि य तुमंति । खंधारूढो उल्लुगो विसुमरितो तं इमं णायं ॥ ६७१ ॥ एतद्विकल्पाभावे च-सम्यगिदमितरच मिथ्येति विकल्पाभावे च कुतोऽयं विवादो युज्यते । तत इत्थं त्वन्नीत्या सर्वथा विवादानुपपत्तौ तमेवेदानी कुर्वन् यदिदं ज्ञातं लोके श्रूयते-'तव स्कन्धारूढोप्युलु(लू)को विस्मृत इति, तत्सत्यं त्वं करोषीति ॥ ६७१ ॥ अत्र पर आह बुद्धादिचित्तमेत्तं पडुच्च सिय तारिसं हवति नाणे । जं सईओऽवमन्नइ बज्झत्थासत्तमादीयं ॥ ६७२ ॥ सादेतत् , बुद्धादिचित्तमात्रम् आदिशब्दात्तदन्यप्रज्ञापकादिपरिग्रहः प्रतीस-आश्रित्य तादृशमस्मादृशां ज्ञानं ॥२४८॥ in Education m ana For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy