SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥ ३५५॥ Jain Education भोजनं तादृशेऽल्पधने न ग्रायं तस्य पीडाभावात्, ततो न कश्चित्तत्र दोष इंति, यद्येवं तर्हि हन्त वस्त्रेऽपि एवमल्पधनपरित्यागेन महाधनस्य दातुः सकाशात् परिगृह्यमाणे को दोषो ?, नैव कश्चित् ॥ १०४२॥ यदप्युक्तम्- 'संघणमाईसु पलिमंथोत्ति' तदपि दूषयितुमाह आहागडस्स गहणे संधणमादी ण होंति दोसा तु । तदभावादनिमित्तो कहं णु पलिमंथदोसो उ ? ॥ १०४३ ॥ यथाकृतस्य - स्वयंसंधितादिरूपस्य वस्त्रस्य ग्रहणे संधानादयो दोषाः सर्वथा न भवन्त्येव । तुरेवकारार्थो भिन्नक्रमश्च । ततश्च तदभावात् - संधानादिदोषाभावात् अनिमित्तः कथं नु परिमन्थदोषो भवेत् ?, नैव भवेदितिभावः तुः पूरणे ॥। १०४३ ॥ तस्सालाभे इतरस्स गहणभावोऽवि भोयणसमाणो । तं धम्मसाहणं चे वत्थंपि तहेव णणु भणितं ॥ १०४४ ॥ तस्य-यथाकृतस्य वस्त्रस्यालाभे सति इतरस्य - संघानादिकर्मयोग्यस्य ग्रहणभावोऽपि भोजनसमानो द्रष्टव्यः । यथा हि भोजनमेकस्मिन् गृहे न लब्धमिति गृहान्तरेऽपि परिभ्रम्यते न च तत्र परिभ्रमणनिमित्तः पलिमन्थदोषो For Private & Personal Use Only परिग्रहविरतौ धर्मो पकरणस्यापरि ग्रहता ॥ ३५५॥ jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy